SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ સવ म्यायविनिश्चयविचरणे ( ११११९ t प्रसङ्गात् । नायं दोषः ; भाबस्यैव तद्धेतुवया पत्वेन व्यपदेशोपपशेने सर्वस्य सर्वरूपतया विपर्ययादिति चेत्; न; erratस्यैव भावस्य तद्धेतुत्वापत्तेः, नाशात् पूर्वं नश्वरस्यानुपपतेः । सतो नश्वरत्वेनार्थक्रियाकारित्वस्य व्यापिव्यवस्थापनं परस्यापरिज्ञानविजृम्भितमेव । अन्यतो नवरस्यैव तस्य तद्धेतुत्वमिति चेत् न नाशस्यापि पञ्चाद्भावि तत्रापि सोऽपि यदि ५ भाषा' इत्यादेरनुबन्धात् । तन्नोऽपि नाशान्तर नश्वरस्यैव भावस्य हेतुत्व परिकल्पनायापरिनिष्ठापते: । 'तन्नायं भिन्न एव भावात् । अभिन्न एवास्त्विति चेत्; न; तस्थापि तद्भवरूपत्वप्रसङ्गात कादिस्यापि भावान्न तपत्वापत्तिरिति चेमू; कथमेवमवस्थितस्य कथचिदन्यथा भa re नाशो न भवेतत्रैव लोकस्यापि नाशव्यवहारप्रतिपत े । तत्र विरुद्ध हेतुः निरम्यविनाशसायनाय प्रयुक्तेन सद्विरुद्धस्य सान्वयस्यैव विनाशस्य तेन साधनात् । १० : सर्व सदुत्यादादित्रयात्मकमेत्र नोत्पादाद्यन्यतमैकान्तात्मकं तदप्रतिपत्त ेः । घतवाद eateriesuratsaree' 'सदसतोऽगतेः । इति 'सत्' इति धर्मिणो निर्देश: प्रसिद्धत्वाम, उत्पादव्ययधोग्ययुक्तम् इति साध्य कशास्त्रम् “सिद्ध "साध्यम्" (न्यायवि० ० १७२] इत्यभिधानात् । हेतुत्वमत्र सत एव द्रष्टव्यम् । धर्मित्वं प्रत्युपक्षीणस्य कथं तस्य हेतुत्वमिति चेत ; न; साध्यं १५ प्रत्यधिकरणभावेन तस्य तत्पश्येऽपि अन्यथानुपपन्नस्वेनानुरभ्यात, तस्य धर्मिभाव प्रत्यनुपयोगात् । प्रतिज्ञार्थकदेशस्यसिद्धस्य कथमन्यथानुपपत्वमपि साध्यवदिति चेत् ? न साध्यस्यापि तदेकदेशस्वेनासिद्धत्वम् अपि तु स्वरूपेणाप्रतिपत्तेः । न चैवं सोऽप्रतिपत्तिः धर्मिश्वस्याप्यभावप्रसङ्गात् । तदयमंत्र प्रयोगः - यत्किञ्चित् सम तर सर्वमुत्पादव्ययप्रययुक्तम् २० अन्यथा सत्त्वानुपपतेः । असिद्धिरन्यथानुपपत्तेः साध्यस्यासम्भवात् 1 न हि असम्भवत्साध्यापेक्ष क्वचिदन्यथानुपपन्नत्वमुपपत्तिमत्ता मुद्वहति । arrereas forक्ष्मसूचीमुखनिदभीतत्वात् । तथा हि यदि 'भावस्य स्वतो न सत्यम्; उत्पादादियोगेऽपि न स्यात् व्योमकुसुमत् । उत्पादादिना वासवान योग:, योगेऽपि न सरवम्; कूर्मरोमयोगेणापि तत्प्रसङ्गात | सत्रोत्पाद २५ दिरिति चेत् यदि स्वतः माशेऽपि तथैव समिति किं तद्यो ? अपत्यादादियोगादिति लून उदुत्पादादेरप्यपरोत्पादादियोगेन सत्यपरिकल्पनायाम् अपरिनिष्ठापत्तेः । तन योगो नाम साध्यं सम्भवति तत्कथं तद्मन्यथानुपपन्नत्वं सत्वस्येति चेत्; न; उत्पादादेस्तो कान्त एवं दोषोपाठात् नाभेदभावे 'तोत्पादाचारमकस्यैव "सत्स्यरूपल्या निर्णयाम् । १ गावातुतया २ नाशः । ३ शस्यारिटि० पृ० १४९०२१५ म् अक० दि० पृ० ११२० ३२ ६ सावलं प्रत्य० ० १०७ अन्धानुयशलस्य ८ प्रतिशार्थंकदेवात्येन । ९ यदि स्वभाव- ० ६० १० १० ताका ११ - अ० ० ० ॥
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy