________________
२११८)
प्रथमा प्रत्यक्षमस्वाका "घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्य जनो याति सहेतुकम् ।।" [आप्त०मी० श्लो० ५९]इति । "वधयानकमङ्गेन रुषकः क्रियते यदा।। तदा पूर्यार्थिनः शोक प्रीतिचाप्युत्तरार्थिनः ॥
हेमार्थिनस्तु माध्यस्थ्य तस्माद्वस्तु प्रयात्मकम् ।" [मी०लो०५० ६१३] इति । ५
ततो घटादेरभेदज्ञानेन धौथ्योपप - साध्यबैकस्यम् । नापि साधनवैकल्यम् ; वृत्तावादेरपि तत्र शानदेव प्रतिपत्ते ।
'उत्पादो नाम अभूस्वा भवनम् , अभूतस्य च न भवनम् , ज्योमकुसुमादियात् , अतः कथमुत्पाद इति चेत् ? न ; छलीवरादिव्यापारवैफल्यापत्तेः । अभिव्यक्तिकरणातत्साफल्यमिति चेत् ; न ; अभिव्यक्तेरप्य वायाः करणायोगात् । अभिव्यक्त्यभिव्यक्तिकरणा- १० दिति चेत् ; ; अमवस्थापत्तेः । अभिव्यक्तेरभूतायाः अपि करणं न घटादेरिति किंकृतो विभागः कुतो वा प्रागपि भवतोऽनुपलब्धिः । तिरोभावादिनि चेन् । यदि तस्मादन्यः कथन घटादिकस्येव तत: सर्वस्यानुपलब्धिः ? सवे तस्य भानादिति चेत; न; 'सर्वसव विधसे' इति दर्शनान् । सदभिव्यक्तस्तत्रैव भावादित्यपि न युक्तम् । अत एव तदभिव्यक्तियमिक्सवैव भाषादिया; अनवस्थापतः । ६ दरमापरिशेखा। 4-4 कि ची १५ पश्चादुपलब्धिः । कृतश्चितिरोभावापरामादिति क्षेत् ; सिद्धमुत्तचिमस्ववत् व्ययवस्वम्पीति न । साधनवैकल्यं निदर्शनस्य । नाप्यपक्षधर्मस्वं हेतोः । शब्दवियुदादावप्युत्पावध्ययक्त्रस्याऽवि. प्रतिपत तो भवत्येक शब्दविशुदादेवस्थानत्वप्रतिपत्तिरन्यधानुपरतिनियमनिश्चयात् ।
"यपुनरेतत्-गवू यद्भाचं प्रत्यनपेक्षं सत्तावनियस यथा अन्त्या कारणसामग्री कार्योत्पाद प्रत्यनपेक्षा तावनियता, विनाशं प्रत्यारपेक्षश्च भाषा, तस्मानश्यस्येष न तिष्ठतीति । तत्र २० कदाऽसौ मश: १ भावस्योत्पत्तिसमय पधेति चेत् ; न हेतोधर्मिविपर्ययसाधनेन "विरुद्धत्वोपपत्त । उत्पसिसमयभावी हि भावो धर्मा, तस्य च तदैव नाशे कथं न विपर्ययो यस्त साधयन हेतुर्विहको न भवेत् ? उत्पतेयमिति चेत् ; सोऽपि यदि भावादिनः कथं भावस्तपतया व्यपदिश्येत भावो नश्यतीति ? न हान्य! अन्यरूपल्या व्यपदेशभहत्यति
सख्य आशकते। २ "कार्यस्लमभूरकामाविसम्"-फिरणा• पृ० २९. तिरोभावः । तिरोभावतः । ५ पटादवेध । ३ “संर्व सर्वत्र विशात इति दर्शन्तीकारान् सिरोआघोऽपि सर्वत्र विद्यते ततः सर्वस्थानुपलब्धिर्भवरिश्त्यर्थः।"-ता. दि. ७ सर्प सर्वत्र विद्यते इति दर्शनाव । ८ 'म युभम् इति सम्बन्धः । १ फटादेः। 10-वीपगमादिति , ०,१००ौद्धस्य मतम् । "तयं भावोऽनपेक्षताव प्रसि तापनियतः तद्यथा सकलकारपसामनीकायोत्पादनेसम्भवप्रतिबन्धा।"-प्रा . स्व .५५ । "ये या प्रत्यनपेक्षास्ते तदायनियताः यथासमनन्तरकला सामग्री कांत्मिदने नियता । दिमाशं प्रत्यनपेक्षा सर्व जन्मिनः कृतका भावा इति स्वभावतः "-तश्वसं० २०श्लो०३५३ । १२ विख्योप-भा०, ब०, २०। "सर्वस्य सर्वरूपतथा व्यपदेशप्रहात"-साहिं।