________________
-
-
-
SainamaAI
न्यायविनिश्चयक्यिरणे
[ १९९८ मशक्यत्वादिति चेन्; मा नाम भूत भेदे तदिष्टिः परमात्मनि तु भवेत् . ततो हि लोकानां सृष्टिः "स इमाश्लोकानसृजत" [ऐस० २१२ } इत्यादि अषणात । तस्य चैकान्ततस्तत्सृष्टिहेतुर कार्य किनिद्विवभिनदेशादित येच निःशेषापरदेशादिलयाप्युपजायत इति तत्साकय ससाकार्यप्रति
पतिविरुद्धमापयोत अप्रवृत्तिनिवृत्तिकं च जगद्भवेत् । अथ न तथा' तस्य तद्धेतुत्वं कथं कार्य ५ जगन् ? कथचिचदभावादिनि चे ; कथं तर्हि 'जगदुत्पत्ती सन प्रयत्तेत यतो न हेतुरेव, नापिक
प्रवत यतो माहेतुरे' इति कष्टदशापतिर्भवतोऽपि न भवेत १२ भदस्येव विषयभेदात्, नहि यस्य तहेशादिस्वे स हेतुरहेतुरपि तत्रैव, अपि स्वम्यदेशादिर, चत्र वाप्रवृतिः', इतरत्र कृतायध्यु. पपरत एवेति कथं कष्टता ? समापने स्तुपपशेरेव कष्टार्थत्वादिसि चेस ; वह चन्दनादिरपि
येनास्मना हेतु: सुखस्य न ले वाहेतुः अपि त्वन्येव, तेन च तत्राप्रवृत्तिः, इतरेण प्रव-हमान१० स्यापि मानुपपस्या पीडयत इति कथं "परोऽपि कष्ट दशामापद्यत ।
जगतुत्वमपि परमात्मनः नेष्यप्ते जगत एव विचारपरिशोधितस्याव्यवस्थितेरिति पेत् ; कुत इदानीं 'तत्पतिपत्तिः । न स्वतः ; असम्प्रत्ययात् संविदद्वैतवत् ।
स्वतश्वेस्परमात्मायं प्रतिपन्नः समिष्यते । संविदयमध्ये स्वत: सिद्धं समिप्यताम् ।।१०६१॥
आत्मसंविदयस्यैवं सस्वतः सम्भवे ; कथम् । वस्तुभेदप्रतिक्षेप: ? नेह नानास्ति किञ्चन" ।।१०६२॥ श्रुतिभ्यस्तत्प्रतीतिश्रेत् ; जगतोऽसम्भचे कथम् । श्रुतयोऽप्युपपद्यन्तरे जगदन्तर्गता हि साः ॥१०६३।। अमाध्यमेव हेतुले ताभ्यस्तव मतावपि । श्राषयन्ति यतस्तास्त कारणात्मतयोदितम् ।।१०६४॥
parinidinistramine
-A
“यतो वा इमानि भूतानि जायन्से" [तेत्ति, ३।१] इत्यादिका हि अत्यो जग. वेतुत्वप्रतिपादनमुखेनैव परमासमा श्रावयन्ति तरकथं सस्य न हेतुत्वं कस्रित का श्रुति. प्रसिद्धस्य कल्पितत्यानुपपत्तेः १ परमात्मन्यपि "तदुपनिपातात् । ततः कारणमेव जगतः पर
मात्माउनेकान्तयति धन तत्रापि" प्रसुसिनिवृत्तिवैकल्यम् ? विषयमेदात्तु "तदभाये चन्दन१ कण्टकादावपि न भवेदित्ययुक्तम्-'अप्रवृत्तिनिवृत्तीदम्' इति पर्याप्त प्रसनन ।
तत उत्पादादीनां नयविषयाधिष्ठानतया सार्याभावात्तग्नियाधाना प्रीत्यादयो भवन्त्येष न न भवन्ति इत्युपपनमुक्तं स्वामिसमन्तभद्र सम्मतोपजीविना भट्टेनापि
..
sanili.
........
विशेषदेशादितया । २ सन्मदेशादौ । ३ -तिस्त्र वृत्ता-101 ४ कष्टदशापत्तनुपप-आ.५००। ५ जैनोऽपि 1 ६ माईतप्रतिपत्तिः । • कठोप- 11 वृहदा १९८ ब्रहामः । ९ प्रतिपसादपि ।
फस्पितत्वोपनिषतात् ।" फरमात्मन्यपि । १२ प्रतिनियुक्तिवैकल्याभावे ।