________________
११११८]
प्रथमा प्रत्यक्षस्तावः पुनद्रव्यार्थिन इति वर्धमानकाथर्थिन इति च पर्यायान् द्रव्यस्य ततोऽपि पर्ययस्यापोद्धारेण ततोऽ. प्रसिपः । न च तथा तमप्रतिपत्तौ तदथिनाम्, अनपोसारेण तु प्रतिपसो जात्यातरमेव प्रती. यत इति कथं न्यायधिध जात्यन्तरार्थित्यस्यैव सम्भवात् । तदर्थिनश्च मध्यस्थतैव सर्वदा सदूपाश्च्युतेः न तदभावः । नापि प्रतिशोको सनिमित्ताभावात् । तन्ने प्रमाणभिप्रायेण ।
मयाभिप्रायेणैवेति चेत् । तत्रापि युक्त द्रश्यार्थिनो मध्यस्थता,भवेदिति न तु न भवति ५ सरभिसन्धितो द्रव्ये मध्यस्थताया एयोपपत्ते तदभावस्य यसो दुर्घटस्वम् । प्रीतिशोको स्यातामित्यप्यपेशलम् ; द्रव्ये तन्निमित्तयोरुत्पादविनाशयोरभावाम् "न सामान्यास्मनोदेतिन ज्येति व्यक्तमन्वयात्". [आममी लो० ५५] इति वचनात् ! सस; परमतानभिज्ञानदेवोत्तम्-न हि रादित्यादि आपया इति पर्यन्तम् । तथा कर्तमानकार्थिनस्सनाशाच्छाक एव न तदभात्रः, सनिमित्तस्य' स्थितेस्ताऽभावान् । उदयव्ययाधिष्ठानस्वमेव हि पर्यायाणां न स्थिसिमरवम् १० "व्येत्युदेति विशेषात" [आप्तमी ० श्लो० ५७] इति घनाम । नापि प्रीतिः । तस्यैव पुनरुदयाभावात् । एवं रुचकार्थिनस्तदुत्पादान प्रीतिरेव न तदभावः, तस्यैव पूर्वमभावात् । नापि शरेका; उत्पथमानस्यैव नाशाभावात् । तसो बर्द्धमान कार्थिन इत्यादि शोकः स्यादिति पर्यन्तमपि परमतापरिज्ञानमेव परस्यावेदयति । यदण्यपरं तस्यैव
"नैकान्तः सर्वभावानां यदि सर्वविधागतः ।
अप्रवृत्तिनिवृत्तीदं प्राप्त सर्वत्र ही जगत् ॥ इति । पदा हि सर्वप्रकारप्पनैकान्तिकत्वं भावाना तथा सति नायं लौकिका कचिदभिमतसाधनप्रकारमवधार्य प्रवर्तेत यतो नासो तथैव, नापि निवर्तेत यतो नासाबतथैव, तथा दुःखहेतोने निवर्शत यतो नासो तथैव नापि न निवर्तेत यतो नासावतथैवेति कष्ट वत दशामापद्येत ।" [ब्रह्मसि, २५२५] इति ।
तत्रापि न परिहरवः किमपि कष्ट नयाभिप्रायेण सर्वत्रैकान्तस्यैवोपपादनान् "तदेकान्तोऽर्यिताश्यात्" हित्व श्लो० १०३] इति वचनान् । तथा च यत्सुखसाधन तत्तयेत्र नाऽतथापि यतो र प्रवत्तेत । दुःखहेतुरपि तथैव नाऽतथापि तो न निमत्तेत र प्रमाणार्पणेन तथाऽतथास्योर्मावास् भवत्येवार्य प्रसङ्ग इति चेत् । न प्रमाणसस्त्र पप्रतिपत्तावप्यभिसन्धिविषय एव व्यवहारोपपत्तः, अभिसन्धेश्कभावात् , प्रत्युत ऐकान्तिकरय एष सुखसाधनस्दादर, प्रतिनिवत्तिकत्वं जगतः। तथा हि नकचन्दनादिकमादिविषादिकं च समिहितस्येवान्यस्थापि तत्कालस्येपास्यकालम्यापि यदि सुखसाधनमेव दुःखसाधनमेव वा किं प्रवृस्या निवू या वा ? पतो नैकान्त इत्यादि नकारवर्ड परपक्षेऽपि वक्तव्यम् ।
__ अथानेकान्तवदेकान्तोऽपि कविषयले प्रश्नविदा,भेवस्या विद्याविलसितस्येदन्तया निर्व
28 २६
1 भेदरूपेण । १ अमेवेन । ३ -पाभिदूषणम् नया-भा०, २०, ५०। ४ विधमानाभिप्रायत्तया। ५ धोकामानिमित्ताशयः ऋाघ:"-त्रासि व्या०।७-मेव दासुखसाधन-0001