________________
aniजगारanimate
म्यायविनिश्चयषिषरणे
{१।११८ भावः । भेदाभेदात्मक हि भवन्मते वस्तु, तस्य छ सदात्मना स्वितावभेद एव, न भवः स्यात् । अस्थितावपि भेद एक नाभेदः स्यात् तत्कथमुभयात्मकत्वं तस्येति चेति १ अाह'अंशेन केनचित्' इति । न युत्पादव्ययो रिधतिर्वा वस्तुनः सर्वात्मना यदर्य प्रसमा किन्तु केनचिदागनेव । भागभाचे न प्रमाणमालम्बनम् , व भेदाभेदात्मनो जात्यासरस्यैव मर५ सिंहवत् प्रतिपर नरसिंहयोरिव भेदेतरभागयोः । नय एष तंत्रालाबनं "कुर्यात अप्रापोद्धारकल्पनाम्" न्यायवि० इलो. १११ ] इति वचनादिति । चेन्न कल्पन्यविषयस्याबस्तु. सत्येन तन्निबन्धनस्योत्पादावेरप्यवस्तुत्वापत्तेरिति चेत् । न बाधाभावात् । न हि फस्पनावि. पय इत्येव सर्वमवस्तुसत् ; बाधाकल्ये वस्तुससोऽप्युपपसेः । न तवैकल्यं प्रमाणेनेर
जात्यन्तरविश्येण पापनादिति चेत् ; न; अनुप्रविष्ट कल्पनाविषयस्यैव जात्यन्तरस्थ सेनापि १० प्रतिपत्तेः । न हि सकलकल्पनाविषयप्रतिक्षेपे जात्यन्तरं नाम सम्भवति । तद्विषयसमाहार.
स्यैव परस्परसम्भूच्र्छनात्मनस्ववेन' प्रतिक्तेः । प्रमाणं सर्हि कल्पनया अध्येत अनगुप्रविष्टस्यैव जात्यन्तरे स्वविषयस्य संया मणादिसि चेत् ; न ; अनुप्रवेशवदननुप्रवेशेऽपि *तस्था
औदासीन्यात् । अतो न फल्पमया प्रमाणस्य नापि तेन तस्या बाचन मिति यथास्वं वस्तुसन्तावेध तद्विषयौ । अतो युक्तम्-अंशेनैवोस्पदव्ययौ स्थितिश्चेति । ततो यदुक्तं मण्डनेन
"उत्पादस्लितिभङ्गानामेकत्र समवायतः ।
प्रीतिमध्यस्थताशोकाः स्युन स्युरिति दुर्घटम् ।। यस्य स्खलु द्रव्यारपर्याया भिद्यन्ते तस द्रव्यमानार्थिनो द्रव्यस्थितेर्विनाशाभावात् अपूर्वस्य चानुत्पादात् मध्यस्थता, रुचकार्थिनस्तस्यापूर्वस्योत्पतेः प्रीतिः,
बर्द्धमानकार्थिनस्तस्य विनाशाच्छोक इति व्यवस्था प्रकल्प्यते । यस्य तु न "पर्य२० येभ्योऽन्यद्रव्यं न द्रध्यादन्ये पर्ययातयोस्पत्तिस्थितिभङ्गानामेकन समाये द्रव्यार्थिनी
मध्यस्थता भयेन भवेच प्रीतिशोक साताम्, न हि तद्रव्यमवतिष्ठत एव विनश्यति अपूर्वञ्चोत्पद्यते तत्र विनाशादर्शोत्पश्च प्रीतिशोको स्यानो न पश्यस्थता, मध्यस्थता च स्थितेः स्यादिति दुघटमाफ्यते । तथा पर्खयानकार्थिन स्तन्नाशासोक इति स्यात् न
च स्यात् स्थिते । प्रीतिच तस्यापूर्वस्योदयात् स्यात् । तथा रुखकार्थिनस्तस्यापूर्वस्यो. २५ दयात् प्रीतिः स्यात् , न च भवेत् पूर्वस्यैव स्थितो, विनाशाच शोकः स्यात् ।" [ब्रासि २०२४] इति ।
___ दिदं प्रमाणाभिप्रायेण, नयाभिप्रायेण वा दूपणम् ? आये विकल्पे युक्तम् उत्पत्ति स्थितिभङ्गानामेकन समवाय इति, परस्पराविष्यम्भूतानामुत्पादादीनां प्रमाणतः प्रतिपतेः । न
DAANTENTRA
बार.5
१-मदलम्ब-०, १०, १०। २ तावमम्म-, २०, ५। ३ 'येन' इतिपदयमत्र सम्पातीदासमिति भाति । सहिषये समा-आ., #०,१०। कल्पनाविषय । ५ अन्यन्तरलेन । कल्पनयां । कल्पना । ८ "शरावो अर्थमानकः इत्यमर" ता. दि० । अत्र सुवर्णशराको प्रायः ॥ ९ कम्पने सा . पर्याव-आय०, ५०