SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ११८ अयमा प्रत्यक्षप्रस्ताव ४३९ पूर्वपर्ययवत्वं तस्योक्तम् । द्रोष्यति स्वपर्ययम् , अनेनापि परपर्ययवत्त्वम् । अत्र हेतुः द्रवति स्वपर्ययं यत इति । शब्दादि वस्तु बुद्धाच द्रोष्पत्यध्यात्मपर्ययम् । 'थतस्तद् प्रति व्यक्त घटादिरिष तत्त्वत६१०५४॥ पूर्वाशधे कथं तस्यानुपायाना भवेन्जनिः'। बरतुस्वमुसराभा की बानर्थकारिणः ॥१०५५११ सजातिकरणाभावे विजातीयकृतेरपि । असम्भवादिसि व्यक्तं पूर्वमेतनिवेदितम् ।।१०५६॥ अवस्तुस्ने च तद्धेतुप्रधन्धे स्यादवस्तुता। असम्पादयतो वस्तु यदपस्तुस्वमिष्यते ॥१०५७॥ अस्पादावित्रर्य तस्माच्छम्यादावपि तच्चतः । क्षिमिवायसम्रा समयोnahan शब्दादिद्वन्यमेवेदमुत्पादादिप्रयस्थितेः । एकानेकात्मक यतनिश्चिन्वन्ति विपश्चितः ॥१०५.९॥ नातो लक्षणमन्यापि सूनसंक्षेपपर्शितम् । द्रव्ये सर्वत्र भावान्नाप्यतिन्याप्यन्यसोऽगते ॥१०६०।। भवतु नाम विधुवावस्त्यावध्ययवत्वम् , प्रौव्यवस्वं तु कथमिसि घेत ! न; प्रौव्यबद्ध विधुदादिकम् उत्पादव्ययस्यात घटादिवदिति तनिश्चयात् । घटावावपि धौव्यवश्वस्यासिद्ध। साध्यबैकस्यमुदाहरणस्येति चेत् । अत्राह भेदज्ञामात् मतीयेते प्रादुर्भावात्ययौ यदि । अभेषज्ञानतः सिद्धा स्थितिरंशेन केनचित् ।।११८॥ इति । घटादौ हि प्रौव्यवस्वमनम्पियन्स किमन्यत्तत्रान्विच्छेयुः ? कितिदिति चेत् । न; प्रतीसिविरोधात् । अत्याव्ययांविधान प्रतिक्षणं भेदमिति चेत् । तमपि कस्मादविच्छन्ति । कामादिति चेत् ; म; सस्य तैमिरिसकेशादिभेवहानवप्रामाण्ये सतस्तदन्तिच्छायो. गात् । न भेदज्ञानमित्येव समप्रमाणम् , बाधाविकलतया प्रामाण्यस्यापि प्रतिरतेरिति २५ वेत् । तर्हि भेषस्य घटादिप्रतिक्षामनानात्वस्य ज्ञानात् प्रत्ययात् प्रतीयेते प्रादुर्भावश्वोत्तरस्थ तत्क्षणस्य अत्ययान पूर्वस्य प्रादुर्भावात्ययौ यदि घेत ; अभे. दस्य तयोरेकत्वस्य ज्ञानम् ततः सिद्धा निश्चिता स्थिति अवस्थानम् । तेव्हामस्यापि खूनपुनर्जातनखादावप्रामाण्येऽपि घटादिपपरपर्ययेषु आचावैकल्येन प्रामाण्यादिति । यतस्तन्द्र-मा०, २०, ५० । २ उत्पतिः । ३ अर्थवि यामुपादकस्य ! ४ चैत म तर्हि मा०, २०, २०१५मभेदनस्यापि ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy