SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४३४ न्यायविनिश्मयविवरणे [२११७ इत्याह -'सत् द्रव्यम् आपिसन्याश्रयत्वेनागछत्ती(ती)ति सदापिसाःपिकल्या गुणात्मानो भेदा यस्य तस्यास्या निर्णयः साधनाय निश्चयाय । अस्य ? क्रमस्थिते, कमभावित्वान क्रमा पर्यायास्तेषां स्थितियस्मिन् सस्य मस्थितेः पर्ययवतो यत इति । ससः स्थित गुण. पर्यायोलिङ्गलिभिभावप्रतिपादनार्थमुभयोपादान सूत्रे इति । ५ अनिप्रसङ्गापरिहाराय करमा भवति भरति हि गुण प ठयमित्युक्ते तत्प्रसङ्गः सत्त्वचेतनत्वादिगुणाारसंया बौद्धविधानस्य खुद्धिसुखादिगुणाधिष्ठानतया महेश्वरदेव असमस्य द्रव्यत्वप्राप्तेरिति चेत् ; न; गुणपद्रव्यमित्युक्तेऽपि तदप्राप्तेरित्यावेदयनाइ गुणवद्ध्यमुत्पादच्ययधौव्यादयो गुणाः । दुद्राय द्रवति द्रोष्यस्येकानेक खपर्ययम् ॥११७॥ इति । गुणधव्यमिति हि सुन्नं संक्षेपश्यम् । न चैवम् असत्यापि विज्ञानेश्वरादे→स्यस्था___ पति ; तन्न गुणयन्त्रस्यैव गुणव्यापकानामुत्पादादीमामभान अभावात् । अत्पादादित्याना हि गुणाः कथं तदभावे भवेयुः वृक्षामा शिशपावम् ? तदिदमाहू-'उत्पायव्ययधोध्यात्यो गुणाः' इति । प्रागसत आत्मलाभ उत्पादः, सतो विनाशो व्ययः, कथञ्चिदत्रस्थानं ध्रौव्यम् , तात्यादयो व्यापकत्वेने प्रधानभूता येषां से तथोक्ताः । अर्थक्रियाकर्तृत्वेनैव ज्यामिर्गुणानां १५ नोत्सावादिभिरिति घेत ; न ; "तस्यापि उत्पादादिस्वभावत्वा । न हि कस्यचित्मागिर काकाले यसमधरेय तस्करीत्या ; प्रापि तसन कार्यानुपरमायो । समर्थस्येति चेत् । सदा ताई समभिवतः प्राच्यासमर्थस्वभावपरिहारेणावधायित्वमवश्यमिति कथं नोत्पादागास्म . कमेव तत्कर्मत्वं भवेत् ? तच्चाकमाद्विनामाव्यविर्तमानं गुणवस्वमपि व्यावर्त यतीति कथं तस्य द्रव्यधापत्तिर्यनिष्टमारदोत। नन्वेवं संक्षिसादपि सूत्रात् जमवत्वस्यापि प्रसिपत्ते: "गुणपर्यय२० वद्रश्यम्" इति किं विस्तीर्णेनेति चेत् । सत्यमेव यदा उत्पादादिप्राधान्य गुणानां व्याख्यायते । यदा तु न तदा गुणधरम पर्ययवरकन्यवरथापना विस्तीर्ण सूत्रम्। कि पुनः सूत्रकारस्य संक्षिप्तमपि सूत्रमस्ति ? बाडम् , कुत एतत् ? निर्यन्धनकारेणोपक्षेपान् । स्वयुद्धिालुगास्योपक्षेप इति चेत् ; महविदमद्भुतम्-प्रसूत्रकारस्याससी धुद्धिः निबन्धनकारस्येति । कस्यविश्यम्-भवतु नाम तत्रोत्पादादित्रयं यत्र पूर्वापशै पर्ययो, विनाशोत्पादयो। फश्चिदषस्थानस्य च तत्र सम्भवान् । “यत्र वर्तमान" एवास्ति ने पूर्वापसे अनुपल भात , तत्र कथम् ? यतो द्रव्यलक्षणमव्यापक न भवेदिति ? सत्राह-'तुद्राव' इति । दुद्राक्ष हुतवद्विादादि द्रव्यम् । कम् ? वपर्ययं न द्रव्यान्तरपर्यायम् असकीर्णतयैव प्रतिपत्तेः । अनेन २५ - -- १ ससन्यमपि सा., म.,५०। ९ सदापि सनि-श्रा०,०, ० । अनिष्प्रसापाः ।। शुभत्वत्यैव आ०, ३०, ५०१५ साकायाकर्तृ त्यस्या। 4 -पमा-श्रा, ब०, ५०१७ पर्यायाव-०,40, १०। अकलदेदेन । ९ सूचकारस्य अविश्यमान बुद्धि: निबन्धकारस्व मारता । १० विद्युदादिद्रव्ये"-ता. टिक। "प"-सारिक - Ans
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy