SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४१२६] प्रथमः प्रत्यक्षप्रस्ताव ४३३ येत् ; किन्न सर्वस्यापि तवत्वं व्यतिरेकाविशेषात् । आत्मादाय भावादिसि चैन् । का सप्तम्यर्थः ? स्वरस्मेवेति चेत् ; ; प्रागिय तस्य तदर्थवानुपपतः । समवाय इत्यस्यनेनापास्तम् । प्रागभावी स्वभावस्तस्य पश्चादिति चेत् ; कुतस्तस्येसि ! समवायान्तयदिति चेत् ; न; तस्याभावात् । भावेऽपि प्रागिन पश्चादपि तसस्तदनुपपत्तेः । तत्रापि प्रागभाविनः स्वभाषस्य पश्चाद्भावे अमवस्यादोषात् । तादात्म्यादिति चेत् ; आत्मादेरेव स तादृशः करमा- ५ न भवति ? अनित्यत्वापतेः समवायेऽप्यविशेषात् । एवं हि समवायपरिकल्पनमरप्रकल्पनत्वेन एसपीया परिद्वतं भवति । ततः सिद्धं गुणवत्त्वात् पर्ययवस्वमात्मा, पूर्वापरस्वभाववैलमण्यस्यैव पर्यायार्थत्वात् । ____ मनु एवं युद्ध्यादिनाप्यात्माः तादात्म्यादेव तहदायोपपत्तेः किं तदर्थेन पर्ययवरव. कल्पनेन ? अन्यथा तदर्थेमाप्यपरपर्ययवस्वकल्पनेन भविध्य तदर्थेनाप्यररेण सुस्कल्पनेनेत्य- १० मकस्थापत्तेरिति चेत ; सत्यमेवेदं गदि परोऽप्येवं प्रतिबुद्व्येत । न च प्रतिबुध्यते अनेकान्तबादापत्तिभयाप्त , अतस्तं प्रति सैव तदापत्तिर्गुणवत्त्वेन व्यवस्थाप्यते । तच्च गुणवत्त्वं न गुणसमवायो नापि गुणतादात्म्यं यदन्यतयसिद्धं भवेत, अपि तु गुणसम्बन्धमात्रम् । इस्य सोभयसिद्धस्य भवत्येय मतकत्वम् , अन्यथानुपपश्युपपत्तेः ।। ननु ६ गुणा बुद्धयादयः, ते च पर्याया एष क्रममावास् , तद्वत्वं च पर्ययवस्वभेव । १५ सोसिद्धम् । न साध्यम् । असिद्धत् ; न साधनम् । अन्यदेव पर्यववत्वं ततः साध्यमिति छन् । न ; ततोऽप्यन्यस्य तद्वत्त्वस्य साधने अनवस्थापसं:, असाधने साधनस्य व्यभिचायदिसि येत् । न ; शक्तिन्यक्तिरूपतया. साध्यसाधनयो दान् । व्यक्तयो हि युद्धपादयः पर्याया!; तद्वस्वेन प्रतिबुद्धयादिव्यक्ति मिद्यमान शक्तिपर्ययस्तात्वं द्रव्यस्योपकरूयते । शक्तिपर्यायाणा. मपरतिपर्ययोपनिबन्धनत्वं यवि नास्ति व्यसिपीयाणामपि न भवेत् । अस्ति चेन् ; मन. १० वस्थानमिति घेन् । सत्यम् ; अनपस्थिता एव तत्पर्यया अनन्तशक्तित्वात् भावस्य । तत्र कुतोऽवगन्तव्यम् । व्यक्तिपर्थयात् । शक्तिपर्थयस्य ततोऽपि परस्य 'तत्पर्यायस्यानुमानेऽनवस्थापत्ते ; "इत्यपि न युसम् । कतिपयतदनुमानपर्यवसाने तद्रलभाविन 'महादेव निरवधिशैक्ति पर्ययपरिच्छेदोपपत्ते: अनवस्थोपनिपाताभावात् । अहस्य चावश्याभ्युपगमनीयवात् , अन्यथा अनामन्तकालकलापस्याप्रतिपत्ते, आत्मादौ तत्सम्बन्धास्मनो नित्यत्वस्य अव्यवस्थापनप्रसङ्गान् । र ततो युक्तं गुणवस्वेन पर्ययरत्त्वीपकल्पाम । सम्प्रतिपत्तिविषये गुणवत्वे विप्रतिपत्तिविषयपर्ययवस्थाविनामार्थनिश्चयसभायात् । ___अत एव छ साध्यसाधनभावेन भेदात् सूत्रे गुगपर्यययोः पृथगुपादानमित्यावेदयसि 'सदापि इत्यादिना गुणपर्ययमोनैक्यम् । इति एवं सूत्रे द्वयग्रहः भेदः । कुतः ? ! प्रतीतस्र्थव भा०, २०, ५०। २ हदेव न कु आ०, २०, ५.। ३ व्यतिपर्थयात् शक्तिपरस्य । ५ शसिपीयस्य । ५ इत्ययुक्तम् आ-, २०२० तादेन । -शनिपरि -आ०, २०,५०८ -निय मस्तहाभा-श्रा०,०, प. ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy