SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ १५ २० २५ ३० પ્રશ્ न्यायविनिश्चय विवरणे परापितः शक्तिसाचिव्यकाङ्क्षणात् । मानाद्यनन्तसंसार विशिदोष: प्रसज्यते ।। १०४१॥ अन्यथा कल्पनानोऽपि सर्वकालस्थितेर्महान् । कल्पनान्तरवैयर्थ्य प्रमाणान्तरवद्द्भवेत् ॥ २०४२ ॥ कल्पनात्तदि नेष्येत सौगतैः । समारोप व्यवच्छिसिरनुमानफलं कथम् ? |१०४३२३ नासतोऽस्ति व्यवच्छितिः समारोपस्य तत्कृता । कल्पनाकृतद्विरापोऽप्यस्ति वापरः ||१०४४ ॥ अनुमानमनिच्छन्तस्त व्यापारणे । स्युरतस्तेषां नाधिकारो विचारणे ॥१०४५ ॥ ततोऽनुमानमन्विच्छन्नेकस्वप्रतिवेदनम् । विकल्पाद्धतितो ब्रूयात्तद्वदृध्यक्षसो वयम् ॥ १०४६॥ विकल्पकात् क्षणक्षीणादेकत्वप्रतिवेदनम् । [ ९०११६ नाति ||१०४७ll सर्विकल्पान्तरतो यदि । इच्छम् कथं विकल्प अस्थातो न स्यादारोपस्य व्यवस्थितिः ।। १०४८।। air at tera fभाप्येतत्मके । itstard यक्षस्य निषिध्यते ॥१०४९॥ स्वाचिना हेर्ने न स्यात्स्व परस्थापितामहः । देवैर्निवेदितं चैतस्वयमन्यत्र तद्यथा ॥ १०५० ॥ " द्रव्यात्स्वस्मादभिन्नाथ व्यावृशाच परस्परम् । लक्ष्यन्ते गुणपर्याय धीविकल्पा विकल्पवत् ॥" [ सिद्धि परि० ३ ] इति । अश्वव्यापारतः प्राप्यात् स्वाप्रित्यक्षसम्भवे । परापराक्षव्यापारयन्यं चेत्तदत् ॥ १०५२॥ परापरोपकारस्य देनादानादात्मना । free se harयि निश्वयानिश्श्रयात्मनः ॥ १०५३ ।। तो युक्तं यथा गुणद्रव्यं तथा पयवदपीति । अथवा, यत एवं गुणवद्द्द्रव्यमात्मादि तत एवं पर्वययदिति सूत्रार्थः । गुणवत्वं हि प्रसिद्धमेव, बुद्धवादिभिरात्मावे तच पर्ययवत्वाभावेऽनुपपन्नम् । तथा हि-बुन्यादेरनुत्पत्त "यात्मावे रूपं तदेवं तदुत्पत्तावपि कथं प्रागित्र पश्चादपि बुद्ध्यादिमा ! बुदयादेर्भावादेवेति १ अनुकृता । २ पणम् ता । ३' शास्त्रमुरतः आ०, ब०, प० । केवलं शाखव्याख्यातरः स्युर्न । विचारकः । बहः ६ सत्मादिशां आ०, ब०, प० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy