________________
मथमा प्रत्यक्षप्रस्तांना
सदापि सधिकल्पासधासाधनाय क्रमस्थितः।
गुणपर्यययोर्ने क्यमिति सूत्रे द्वयग्रहः ॥११६।। इति ।
सूत्रे 'गुणपर्ययबद्र्व्य म्' इत्यत्र द्वयस्य गुपपर्यंयद्वितयस्य ग्रह आदानम । कस्मात् ? गुणपर्यययो क्यमिति । गुणश्च पर्यश्च गुणपर्ययो, जाताघेकवचनम् , तयोरेक्यमभेदो न, कमानमभावरूपाविरुद्धधर्माभ्यासादिति मन्यते इति हेतोः । ५
यवेवं गुणार्षिकोऽपि नयो वतयः । सति विषये 'तवचमानुपपत्ते, तत्कथं ल्या पर्यायार्थतया द्विविधस्वमेय मूलमयस्य १ पर्ययार्थ एवं गुणार्थोऽपि, पर्ययशब्दस्य सहकाभाविधर्मसामान्यदायित्वादिति चेत् ; न तर्हि सूत्रेऽपि गुणग्रहणमचन् , पर्ययशब्देनेच सामान्ययाचिना गुणानामपि प्रतिपतेरिति चेन् । न ; ततः पर्थयप्रतिपत्तिसमय एत्र गुणानां सदनुपपत्ते; । न हि सामान्यशब्दाधुगपदेव सकलतदर्थप्रतिपत्तिः, गोशब्दस्य नवार्थत्वेऽपि १० कदाभिरकस्यचिदेव ततः प्रतिपत्तेः । तन्त्रेणानेकप्रतिपत्तिरपीति चेस् ; न ; तन्त्रस्य व्याख्यानगम्यत्वान , व्याख्यानान्न प्रतियोगैरीयस्त्वात् । भवतु समयान्तरे ततस्तत्मतिपत्तिः सरिफ गुणग्रहणेन ? सरयम् । प्रयोजनवशेन सद्ब्रहणात् । तहि. देव तनिमित्तं पक्षल्यं न भेद इति खेत् । न ; प्रयोजनस्यापि भेदायत्तस्वेन भेदस्यैव मूलनिमित्त्वोपपतेः। .
किमर्थस्तईि भेदग्रह इत्यवाह-सविकल्पाख्यासाधनाय । सह विकल्प दैवर्शत १५ इति सविकल्यं युगपदूमाबिनानाभेदमिति याक्स , सस्याख्या प्रतिपसिस्तया साधनं प्रतिपत्तिरेख व सबिकल्पाच्यासाधनाय । कस्याः तदित्यत्राह-क्रमस्थितः क्रमेण परिपाच्या स्थितिः परापरपर्यवेष्ववस्वानं सस्थाः । किंकालाया; ! सदा सर्वकालभाविन्याः । अपिशब्दः मस्थितः इत्लन द्रष्टव्यः । तात्पर्यमत्र
युगपद्वस्तु वक्तव्यं नानाधर्मसमाश्रयम् । बहिरन्तरनंशस्य तस्याप्रत्यवभासनात् ॥१.३८॥ क्रमानेकस्वभावं तत्तदेवानुमन्यताम् । विरोधादिभयोन्मुक्केभयत्रापि सम्भवात् ॥ १०३९॥ प्रतीतिश्च यथा तस्य प्रत्यक्षादन्यतोऽपि वा। प्रतीयतां तथा किन्न क्रमानेकस्वभावभृत् ॥१०४०॥
गुणपिकनयायन । २ पर्याचा-भा०, २०, ५० उत्थार्थवार्तिक (५१८) गुणधर्धनयम ल्याथिंकेऽस्त वः कृतः। तथाहि- "तनु चोरतम्-राविषयस्तृतीयो मूलनयः प्रायोनि, नैप दोषः; दयस्प द्वापारमानौ सामान्य विशेषश्चेति । सामान्यमुत्सोऽन्ययः पुण.इत्यर्थान्तरम् । विशेषी भेदः पर्वाय इति पर्यायशष्टः । नन सामान्यविषयो नयो मार्थिक विशेषविषयः पर्यायार्षिकः सदुमयं समुदितमयुतसिद्धरूपं इम्यमित्युच्यते । न तस्पिमस्तुनायो नयो भवितुमर्हति दिकलादेशबानपानाम् ।"-राजना.५५३८१३ "खपशुयाम्पसदिल्नेत्रवृणिभूजले"शवमरः । ४ समवायान्तर भा०, २०, १० । अालान्तरे । ५ पयशन्दतः । ६ -ौः परीत्यत्र इंश-मा., ब१०।