SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४३. --.-2EATR" STARTICLE स्थायविमिवयविषरणे साहिरिहरनमारू'यशाला : श्य शक्तिरिहत्येवं निश्चयः स्थासर्थिनः ॥१०३२॥ न चैवं कार्यरपटौद तत्र निश्चयदर्शनात् । न चानिश्चितमध्यनं सामयीशक्तिवादिनाम् ।।१०३३॥ सत्यामेव च सामन्यां मन्नतत्रादिना कथम् । वाहस्यानलकार्यस्य प्रतिबन्धो भवेयम् ? ।।१०३४॥ विना मायभावेन सामग्री विकलैव चेत् । ततस्तदा कर्थ दाहः कायादेपि मयंवत् ॥१०३५॥ सामन्येव न शक्तिस्तन्नापि जास्यादिरेव सा। दृश्यमानेऽपि जात्यादौ शक्तिष्टेरसम्भवात् ।।९०३६॥ सम्भवेऽपि मन्त्रादौ स्वतः शक्तिचिनिश्चयात् । रूपदेशवयार्थ प्राप्तमेकान्तवादिनाम् ।।१०३७॥ ধন্স কিবয হচ্ছি, বংশানু। नापि शक्तिरेव व्यक्तिक, तदप्रत्यक्षत्वापोः । नाप्येकान्सेन भेदः ; शक्तिसक्तिमहा१५ वाभावोपनियताम् । शक्यको समवायत्तद्भाव इति चेत् ;न; 'अशक्तिमत्त्ये तदनुषपः खरखवत | शक्किम न तयैष शश्या; परस्पराश्रयान्-'तया शक्तिमत्त्वे तत्र तत्समबायः, तसशस्य शक्तिमत्त्वम्' इति । नाप्यन्यया: अनवस्थापतेः। तन्कान्वेन अभेदो भेदो वा तत्रोपपना, कथविदेव तयोरुपएकोः । तदाह-"भेदाभेदी' इति । केषामित्य पेक्षायां विज्ञानव्यक्तिशतवाद्यानामिति विमतिपरिणामेन सम्बन्धः कर्तव्यः । निदर्शनमत्राह२. रसादियात्' इति । रस आविर्येषां गन्धादीनां तेषामिव तदिति । निरूपित रसादीनां भेदाभेदात्मकत्वमसि निदर्शनत्वेनोपन्यास: । यदि बा, रसादयो ज्ञाननिर्भासा; तेषामिव सददिति । प्रसिद्धच कटीभक्षणकालभाविशेषनिर्भासा रसरूपादीनां भेदाभेदात्मत्वं "बौद्धस्य "नीलादिश्चित्रनिर्भास" [१० श० २।२२० ] इत्यादापलधारकृता यथैक निरूपणात् । २५ "गुणपर्ययवद्र्व्य म्" [१० सू० ५।३८] इति सूत्रमिदं तत्त्वार्थस्य, इदमेव व त्या व्यापिण्यासया कारिकायामुपक्षिप्तम् , तत्र कि गुगमहणेन 'पर्ययपदव्यम्' इत्येवास्तु गुण्डानामपि परिच्छिन्नायनरूपलया पर्ययेवान्तभावादिति चेत् १ अत्राह . । - HERE: . .- d imeir--. 54:--..................nhin शानियहरसहपारिसभिधाननेय शक्तिः । संवेयं द्विविधा शशिदच्यतेसस्थिता असन्तुका च । सत्वाचवारिन स्वहारमस्थता समिः, आगन्तुम मुदायमारियोगरूपा।"-म्यायमं० १० ११५। "महिनो दर्शने शकिपदार्थ एव नास्ति, कोऽसौ ताई ? कारवत्नम् । किंदयूक्षकालचिन्तजातीयत्वम् , सहकारिकत्या प्रयुक्ताकार्याभादयस्त वेनि"अनुबाहकक्सान्यान् सहकारियपि शक्तिवप्रयोगात्""-न्यायकुसु. १५१३ ॥ सत्यतः आ०, १०, १० । २ महिना धिन् विशे प्रति दाहशकिप्रतिरोधकाले। ३ अशिस्वादिजातिका व्यक्तः शान्तिरहित । ५ बरोबर भा०, १०) R
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy