________________
प्रथमः प्रत्यक्षप्रस्ताव द्रव्यग्रहणेन च गुणादिमागस्य प्रसिक्षा सत्र प्रमाणाभावात् , निवेदयविध्यते चैतत् । मदुष्प्रत्ययेन तु तदुभयभेदै कान्सस्य । रयत एवं भेदैकान्तेऽपि तत्पत्ययः' 'गोमान देवदसः' इति सम्पन्धमात्रात्तत्कथं तेन तत्प्रतिक्षेप इति चेत् ? न ; द्रव्यतालमणयोः कश्चिदभेदादन्यस्य सम्पन्धस्याभावात् , समवायस्य प्रविक्षेपात एकान्तभेदे कार्यकारणभावस्याप्यनुपपत्तेः।
गुणपर्ययाणां व्याख्यान से' इत्यादि । 'से' इसि गुणपर्ययः । कथं पुनद्रव्ये गुणी- ५ भूसानां तेषां तच्छब्देन परामर्श द्रव्यस्यैव मुख्यतया तदुपपत्तेः । बहुवचनात् द्रव्यस्य बहुखेनाप्रक्रमादिति चेन ; न गुणादीनामपि तथा तद्भावात् , समासासाहुत्वस्याप्रतिपत्तेः । अप्रतिपन्नमपि सम्भवति तत्र सदिति चेत् ; ; द्रव्येऽपि जीवादिभेदेन तदविशेषात् , पुलिङ्गवत्त्वस्यापि न विरोधः जीवादीनां पुहिरवादिति चेतन; शब्दोपक्रमेण गुणादीनामप्रधानत्वेऽपि बुद्ध्युपक्रमेण प्राधान्यान् । युद्धथुपक्रमस्य च शब्दोपक्रमादेव प्रतिपत्तेस्तस्य तदविनाभावान , बुखावय- १० प्रधानत्यैव तेषामुँपक्रम इति चेह, नप्रथम स्वरूप एवोपक्रमात् विशेष्यापेक्षया पश्चादेव प्राधान्यप्रक्लो : रामशेऽपि मा भरि मायादिशेमानिमि चेत् ? म; प्रयोजना भावात् । द्रव्यलक्षणस्य 'गुण पर्ययवत्' इत्यनेनैव प्रतिपादनात । ततो गुणपयाँ एव ते।
___ सह च क्रमश्च सहक्रमो, ताभ्या तन द्रश्ये वृत्तिरात्मलाभपरिणतिर्येपी वे सहकमा वृत्तयः सत्यो गुणाः नमवृक्षया पर्ययाः । के पुनस्तद्गुणादय इत्याह-विज्ञामव्यक्ति. १५ शक्त्याचा: इति । विज्ञानं दानादिषितम् , उपलक्षणमिदं मश्रादेरपि, तस्य व्यक्तिम दृश्यमान रूपं 'व्यज्यत इसि व्यक्तिः' इति व्युपत्तेः । शक्ति कार्योपसमनसामयम् , विशानव्यक्तिशक्ती ते आधे येषां से विज्ञानम्पत्ति शक्त्याचा इति । आद्यशब्दाद् अन्येऽपि सहवृत्तयः सुखज्ञानवीर्यपरिस्पन्दादयः क्रमवृत्तयश्च सुखदुःखहर्षविपादादयः परिगृह्यन्ते ।
कथं पुनव्यविशत्योः सहभाषः ? तस्य भेदनिष्ठत्वात , तयोश्च भेदाभावादिति २० पेत् न ; अभेदे व्यक्तिषच्छतेरपि प्रत्ययात्वप्रसङ्गात् , तया च किं तदनुमानेन ? विपत्तिपचिनिवारणमिति चेत् ; सैव कुतः प्रत्यक्षविषये विप्रतिपतिः ? अनन्तरं "तत्फलस्म स्वर्गा देरदर्शनादिति चेत् । न ; व्यकावपि "तदभेदेन तत्प्रसङ्गात् । तथा च कथं तदनुमान धर्मिण्यसिद्धे सदनुपपः १ निश्चयासत्र" विप्रतिपत्तिनिवृत्तौ शतायपि स्यात् । तन शक्तव्यक्त्यभेवा, व्यक्तिदर्शननिश्चयाभ्यो तदर्शन निश्चयाभावात् ।
एतेन "सामग्री शक्तिरिवि प्रत्युक्तम् । तथा हि
. ! मतपत्य-मा० म०, ० २ उम्रयोगो नो-प० । तनयमा सदिमाद देव-मा, बछ । ३-त्रात्कथं आ०, म०, १० । ४ मतुष्प्रत्ययेन । ५ बहुवेन । ६ दिशे-श०, २०, ५०) ७ गुणादीनाम् । 4-श्याथा ., म०, १०। ५ शश्वनुमानेभ । १० दागाविफलस्य, मेदिन । १२ विनिपत्तिप्रसङ्गात् । ३ । १४ “न तावन्मीमांसकतनन्द्रिका तिरस्मभर नुसते किन्नु कारणानां स्वरूप को सहकारिताकलं "न्यायचा. ना. टी. पृ. १३ । “वरूपानुनमत्कार्य गहकार्युष हित्तत् । न हे कल्पयितुं शतं शाकिमन्यामन्दियाम् ॥"न्यायम. पृ० १ । “किन्तु यौल्य