SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ E MISSARHARE WASIMHUKaiwvirawimarat Sir ४२८ न्यायधिनियायविवरण [११५ जात्यासरस्थालोक्यत्वं चुवता पेदमुथ्यते । निमित्ताभावतो नात्र संशयादिरिति स्फुटम् ॥१०३१॥ ___ संशयादिः खलु दोषो भेदमभेद निमित्तगुफाभित्य प्रवर्तते । न च भेदाभेदाभ्यामत्यन्तविलक्षणे जात्यन्तरे तदुभयमस्ति यतस्तवनम् , अन्यथा नरसिंहेऽपि मानवाजरिपु५ बर्मावलम्बिनो दोपस्य प्रवृत्तिः स्यात् । मा भूत् प्रत्यक्षादिप्रमाणविषये तत्प्रवृत्ति, अभिसन्धि विषये तु स्यात् , अभिसन्धी भेदाभेदयास्तनिमितयोः पृथयेव प्रतिभासनादिति चेत् । न; सम्रापि धर्मिणः प्रतिभासाभावात् । न याप्रतिपन्ने धर्मिणि भेदेतराभ्यां संशयादिप्रकल्पनमुप. पनम् । सन्म संशयादिः तक ! ___ नाप्युभवदोषः ; भेदेतरयोरेकस्येवरेनयेनाप्रतिपतेः, युगपर नयद्वयस्याप्रवृत्तेः । १० तत्कथं प्रतिपक्षोपेक्षा भेदस्यैवाभेदस्व वा अभिसन्धान विषयस्य उमयदोपोपनिपातेनोपपतिः म्भवति यतस्तदभावकल्पनम् । ततो व्याधूतसंशयादिरेव जैनस्व प्रमाणविषयो नयविषयाच बहिरवं इति स्थितम् । तदेवं 'परोक्षज्ञानविषय 'इत्यादिना आत्मवेदनम् 'ऐसेन वित्तिसताया। इत्यादिना पार्थवेदनं व्यवस्थापयता कारिकोपात्तम् पारमपदमर्थपदप व्याख्यातम् । इदानी तयुपा द्रव्यपदं व्याविख्यासुराए-- "गुणपर्ययवद्र्य से सरकमसयः । विज्ञानव्यक्तिशायाद्या भेदाभेदी रसादिवत् ॥११५॥ इति । द्रव्यमिति लक्ष्यस्य गुणपर्ययपदिति व लक्षणस्य निर्देशः । गुणाश्च सहभुवो धर्माश्वतनस्य मुखज्ञानवीर्यादयः । यथोक्तं स्यावादमहार्णवे "सुखमालादनाकार विज्ञान मेयबोधनम् । शक्तिः क्रियानुमेया स्थापूनः कान्तासमागमे ।" [ इति । अन्धेसनस्य रूपरसादयः । पर्याय याश्च कमभाविनः चेसनस्य सुखदुःस्वादयः, अवेतमस्य कोशकुशूलादयः गुणपर्ययाः, ते सन्त्यस्येति गुणपर्ययवत् । गुणादिग्रहणेन द्रव्यमात्रस्य, - ती मेन्-अ०,२०,१०।२भेदाहियानमेन अभेदस्य अमेवमाहित नयेन भेवस्याप्रतिपत्तः । ३ प्रतिपक्षापशया भा०,40,101 श्लोक 11 “परोक्षशानविषयपरिच्छेदः परीक्षवत् दमकारिकार अपरामिदम्" ता. दि.। ५ो २६ : "एलेमेत्यादि शादिशतितमकारिकैयम्"-सादिक। रसुरस्यकारिकोपत्तम् । . "गुणाणमासदो दवं एकदमारेसमा गुणाः । लम्सगं पजायं तु उभश्ची अस्सिम्यः भवे ॥"-उचरा २८। “दच्चे सहलासभियं उत्पादनमधूवत्तसेजुत्तं । गुगपज्जयायं मा भारत सञ्चस्तू "पचास्तिक 1901 "गुणपर्थववष्यम्" तत्वार्थ ५५३८ । "तं परियष्णा दग्दु बढ़ जनुष्णपज्जयजुत्तु । सहभुव जाणहि ताग गुग कन-गुलपण युर -परमात्मा ५. बी.टि.पू. १४२५० २७ । ८ -ति नमया, थ०, प.१२पर्यावा: भाग, २०,५० हाल ...... ..-..--. ... ....- - .- ....." -...mmmarning-- - - - - - - ------ --
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy