________________
'प्रथमः प्रत्यक्ष प्रस्ताव
; F
ननुयायी नाम न कश्चित तर्हि परमाणव घावशिष्येरन प चानुपलम्भात् बस्तुदर्शनशून्यं जगत्मातमिति चेत् न देषामेव कुतचिफी भूतानामुपलम्भविषयत्पावनां परस्परमिव किंन पटावयवैरत्येकी भात्रः मेाविशेषादिति चेत ? भवतोऽपि The areas भय घटमत्यात्मन्यवस्थापयन्ति तदविशेषत् तस्यैव तत्र समवायाविति चेत्; न; तत्रैव प्रश्नात 'कुतः स तस्यैव न घटस्थायि' इति 1 समरायस्यैवेयं शरपदमेष ५ तत्र योजयति नापरमिति चेत्; न; स्वरूपव्यतिरेकेण शकेरभावात् स्वरूपस्य च सर्वत्राविशेषात् । प्रत्यय तद्विशेषकल्पनायां तु समवायस्यापि तदर्थान्तरत्न प्रत्यवयवि भेदः स्यात् । तदर्थातरस्तु कथं '' तस्य' इति व्यपदिश्येरन् ? न समवायान्तरात् सदभावात् । स्वत एवेति चेत्; पटोऽपि स्वत एव तन्तूनामिति किं समवायेन । कथमितस्य तदर्शान्वरत्वकल्पनं तु तेषामेकीभावं पुष्णातीति कथम एरोपालम्भस्तत्रापि भवेत् समवायविशेषाणामपि परस्परमिव १० पदार्थान्तरभागैरपि न मानेकीभावो भेदाविशेषात् ? स्वहेतुनियाच्छतिविशेषादिति चेत्; समानं पापीति न किञ्चिदेतत् । तनावयवी परपरिकल्पित इति कुतस्तत्र गुणकर्म. सामान्यादीनां सम्भवः ? तेषां तदाश्रितत्वेनं तदभावे सम्भवानुपपत्तेः । साम्प्रतं परमताक्षेपपुरस्सर स्वमतमाह
१९१४
riशेषवंशी न तेऽत्रान्ये वीक्ष्या न परमाणवः | आलोक्यार्थान्तरं कुर्यादश्रापोद्धारकल्पनाम् ॥ ११४॥ इति ।
કચ્છ
१५
अंशेषु भागेषु अंशी भागी न वीक्ष्यो न दृश्यो 'वीक्ष्याः' इत्यनेन षचमपरिणामेन सम्बन्धात् । न से अंशा अत्र अशिनि वीक्ष्याः । कीदृशाः स च ते च इति वे ? अन्ये परस्परमेकान्तेन निर्भिन्नाः परमाणवः तर्हि वीक्ष्या इति चेन आईन परमाणवो वीक्ष्या इति च सम्बन्धः । न हि तेऽत्यन्योन्यमेकान्तेन भिन्ना: प्रत्यक्ष- २० भासते । ततो न सत्येव परपरिकल्पिता बहिर्भादा टइययाऽभ्युपगतानां तेषामदर्शनादिति
मम्यते ।
फीरस्सा बहिर्भाव प्रति चेत् ? एकानेकरूपं जात्यन्तरमेवेति श्रमः, तस्यैव श्रतः प्रतिपतेः । कथं तर्हि लोकस्य 'सन्तषोऽवयवाः परश्वावयवी' इति व्यवहार इति चेतू ? आह-आलोक्य प्रत्यक्षतः प्रतिपद्य किम् ? अर्थान्तरं जात्यन्तरम् कुर्यालोकः । २५ कद्र काम् ? अन अर्थान्तरे अपोद्धारस्य अवयवादिधकरणस्य कल्पनाम् अभिसंन्धिम् । aastraधनिबन्धन एवायं व्यवहारो न प्रत्यनिबन्धन इति भावः ।
1
"यस्यापि । २ घटावयवाः १ तदन मा० ० ० ४ रातिविशेषाः स्वयविशेषा इत्यर्थःटिं। "समावस्तु सम्बन्धो नित्यः स्यादेक एव स इति तरकिरायामुतम्" ० ० "खशब्देन विध्या" ता० दि०१५ पाप भ०, ५०, ५०
I