________________
न्यायविभिकायविवर
दल्पपरिमाणानामितरापेक्ष्या, अवयवत्वादिति भाषहेतुः हेत्वन्तरमाह-'अंशुपानानुमादृष्टेः' इति । महति कार्यसमारे तोल्यभाने यस्तत्रांशोः पातस्तस्य यानुमा तुलानतिविशेपाशिवात् तस्याः ष्टेदर्शनाय अन्यथा तु प्रसज्यत इति । अपि च, परमाणुपर्यन्तं मध्यपातिनामवयदविशेषाणामशक्येयसातोलनानां यद्यभावः पर्यन्तोऽप्यवयवी न भवेत् तस्याध्यवयर्याधीनस्यैवाभ्यु५ पगमात् । भावश्चेत ; तत्राह -
४२६
[ २३१६३
क्षीराद्यैरविजातीयैः प्रक्षिप्तेः क्रमश घटः
raft पूर्वेस यावद्भिर्न विपर्ययैः ॥ ११३॥ इति ।
ae aeri क्षीरमाद्यं येषां मीरादीनां ते, अविजातीयैः एकजात्यधिष्ठानैः प्रक्षिप्तैः घटे निवेशितैः । कथम् क्रमशः परिपाट्या स घटस्तावद्भिरेव तत्परिमाणैरेव १० पूर्वेत पूर्ण क्रियेत यावद्भिः यत्परिमाने पूर्येत विपर्ययैः युगपनिवेशितैः विजातीयैव युगपनिवेशितैः, द्रव्यस्यैकस्यैवारम्भाद्विजातीयैस्तु तस्याप्यनारम्यात् । ततो युगपत्नमाभ्यां तावद्भिरेव प्रक्षेपविषयैकानक द्रव्योत्पादनैर्घटस्यापरिपूर्णेतरतया भेदोपलब्धिर्भवेदिति भावः । तच्छायमेव धर्मकीर्त्तिनापि प्रतिपादितम्
१५
“तक्ष्य क्रमेण संयुक्ते पांशुराशी सद्युते ।
भेदः Fortraitri पृथकू सह चतोलिते 11" [० वा० ४। १५७] इति । ननु युपपनिवेशितैरपि द्विलुकाद्यपरापरद्रव्यारम्भक्रमेणैव अन्त्यावयविन आरम्भ. स्वतः कथं तैरप्यपरिपूर्तिः ? इव्यबहुरवे परिपूर्तेरेबोपपत्तेरिति चेन् नः सर्वैरपि क्षीरादिघुलुकः वृतयोरेकस्यैव द्रव्यस्य कैश्विदारम्भोपगमात् । येषां तु नैवमभ्युपगमः तेषां कथं तन्तु पट: ? न हि तैस्तस्यानारम्भे सब भावः । तदारम्भकाणां खण्डावयविनां तत्र भावात् ० तस्यापि तत्र भाष इति चेत्; न; उपचारापतेः । तथा च कथं तद्विषयात 'धन्तुषु पट:' इति प्रत्ययात् संम्वन्धसिद्धिः १ मुख्यस्यैव 'कुण्डे दधि' इत्यादेः प्रत्ययस्य सम्बन्धपूर्वकस्योपलभात् । न हि दृष्टो धर्मोऽन्यत्र योजनमर्हति पावकप्रमेत्य का जन्मादे: माणवकेऽपि योजनप्रसवान् । सम्बन्धोऽपि तत्र उपचरित एवेति चेत्; कुतस्तर्हि मुख्यतन्वत्सिद्धिः ? कर्पट पट ft प्रत्ययादिति चेत्; न; रूटितस्तदभावात् । भावेऽपि तमेव तत्साधनमनुका २५ कुतः पदार्थप्रशाद 'इह तन्तुषु पटः इह वीरणेषु कट:' [प्रश० भा० १० २७१] इत्युपचरितस्य तस्योपन्यासः ? ति मुख्ये 'गोगोपन्यासायोगात् तस्मादिष्टसिरसम्भवात् । ततः साचादपि तन्तुभिः पटस्थारम्भ वन्यः । द्वत् क्षीरादिधुलुकैरप्यन्यस्य तद्रव्यस्येति न तैर्गुगपनिवेशितैर्नानाद्रव्यारम्भ इत्यपरिपूर्तिरेव तैर्घटस्य । ततः सूक्ष्म- 'पायद्भिर्न विपर्ययैः' इति ।
"
स्य
तदेव अस्यादयवी मायः " - ता०द्रि० । २वाधारी -०० १०३ सि-आ०, ब०, प० । ४ । ५ गुण-आ०, ४०, प०1६ अन्य आ०, ब०, प० ।