SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ११११२ प्रथमः प्रत्यक्षप्रस्ताव काययः तेषाम् , कथं 'मानम्' इति वक्ष्यमाणेन सम्बन्धः मान तोलनम् । फीरशामा ? समितकमयोगियां पृथगवधारिताः समिता, तेच ते पुनः क्रमेण तुलीयोगिनश्व समित क्रमेयोगिणः तेषाम , आ कुतः तेषां सोलनम् ? आ कुत्तश्च समितकमयोगिणस्ते १ इत्याह आतिलकात् । तिलपरिमाणं तिलक तदवधीकृस्य स्तः प्रभृति वा । दृश्यते हि तिलकस्यैकस्येयच्या तोलन पुनरसदपल्यासे तदधिकस्य तावदेवं याद रक्तिकाया:, सत्रापि तापदेवं ५ यावन्माषकादेस्तोलनम् । एवम् अल्पस्यांशुकस्य प्रथमभियसया पुनस्तदवचविना क्षेपे तधिकरय तत्रापि तावरेचे यापत्तन्तोः, तत्रापि तावदेवं यावदन्त्यावयविनः पटादेर्भवति तोलनम् । तन्न वस्तुराशिगवस्थापि सम्भवतः सम्भवस्यतोलनम् । यत्तु कापसभारमध्यपासिनोऽशुकस्येयेति ; तदपि न सारम ; निपुणवाणिज्ञां तत्रापि तोलनस्यैव प्रतीतेः । अतो यथोलनम् असम्भव एष तद्विषयस्येति भावः । महति वार्थराशी तोल्यमाने शसस्य प्रमाणानवधारणम? अवयविनामिति चेत् । आइ स्थूलममाणानवधारणे ॥१९॥ अस्पभेदाग्रहान्मानमनामनुषज्यते । इति । स्थलस्य अवयविनः प्रमाणमियमा तस्यानधारणमनिधयः तस्मिन्नभ्युपगम्यमाने , मानं परिच्छेदः 'पटोऽयं बटोऽयम्' इत्यादिना रूपेण परमाणनामनुषज्यले प्राप्नोति । वमा ए यतो भयं तदेवापतितं परमाणुदर्शनाद्विभ्यतस्तस्यैव प्राप्नेः । सत्र हेतुमाह-'अल्पभेदाग्रहात्' इति । पटापेश्चया सन्तबस्सदपेश्या तदवयवाखापेक्षयापि सदययवा यावस्परमाणत्रः अल्पभेषा अवधिन एव तेषामर्थराशो तोल्यमाने प्रत्येकमियपया तक्ष्ग्रहाइप्रतिपत्तेः। अंशित्वेन पटस्व सन्यादीनामियसया । अप्रहात्परमामूनां परिझानं प्रसभ्यते ॥१०१९॥ तेवामप्यपरिझाने बहिनि विवर्जितम् । जगत्प्राप्नोति योगाना दोषोऽयं दुरुपक्रमः ॥१०३०॥ तनावविना तदा तदनवधारणम् । अवयवानामिति चेत् ; नाह अंशुपातानुमाष्टरन्यथा तु प्रसज्यते ॥११शा इति । अन्यथा रपरिकस्पिताइक्यदिनों तदवारण नाक्यवानामिवि प्रकाराइन्येन अवयवानामपि तदषधारणमिति प्रकारेण प्रसस्यते प्रसक्तिभवति । अवयविनामेव केवानि. मोमिणव ता०।२-योगिनः काक०,०1३ अल्पमेदादिति मा०,५०, प00-बाबानाभाग,१०, प..
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy