SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४२४ न्यायविनिश्वयविवरणे तावदेवं पटद्रव्यं यावत्परिणामवत् | तत्तथा किन वीक्ष्येत सादरैः प्रतिपरामिः ।।१०२२॥ इन्द्रियागोचरत्याश्चेवत्येवं तथापि तत् । तुलानतिविशेषैतत्काय करमान श्यते ॥१०२३॥ तेषामपि न चाष्टिर्भरता हेतुसम्भवात् । अंत स्याह तत्काभेदाश्चेति विदांवरः ॥ १०२४॥ अत्र परस्व परिहार दर्शयत्राह ___ आसूक्ष्मतः किल । अतौल्यावर्धराशेस्तद्विशेषानवधारणम् ॥११०॥ इति । तद्विशेषस्य कार्यद्रव्यगतस्य गौरवाधिक्यविशेषस्य तत्कार्यविशेषस्य च अनवधारणम् अनिश्चयः । कस्मात् ? अमोल्यात् हास्य fu is:मि , तस्य मावसौ. स्थम् , न तौल्यम् अताल्पं तुलया परिच्छेत्तुमशक्यत्वं तस्मात् । फस्य १ अर्थराशेः अर्थान परमाणुगुकऽयकपडणुकाष्टाणुकाल्पांशुतन्तुपटानां पशेः । आ कुतः । आसूक्ष्मतः आ परमाणुभ्यः परमाणूनमिविधीकरयेति यावत् । न हि महत्यनेकद्रव्यराशी तोल्याने १. तन्मध्यपातिनो गौरवाः सत्कार्यस्थ च प्रतिद्वन्यमियसयोपलक्षणम् कार्यासमारतोलने तत्पासिनोऽशुकस्येव सम्भवतीति परस्य भावः । शानकारस्तवारवि किलशब्देन द्योतयति । करमात् ? अनुपलक्षितस्य भावासम्प्रसिद्धः । तथा हि गौरवादि पृथक् तत्र यदि योपल यते । कथं सस्यास्तिवा नमो व्योमाम्भोजवदसा ।।१०२५४ मोरवादेः क्रियायाश्च तकृताया असम्भवे । सदपेक्षं कथं सरस्थान समवाय्यपि कारणम् ॥१८२६॥ द्वितन्तुकादि तारक च क नद्रव्यमुरुयताम् । . कियाववादिकं यस्मात्त्रितयं द्रव्यलक्षणम् ।।१०२७॥ বলাবন্যকলাবনে । आहासिथत्वमायस्य हेतो; सम्प्रति शासकृत् ।।१०२८॥ ताम्रादिरसिकादीनां समितझर्मयोगिणाम् । कथमातिलकात् [स्थूलपमाणानवधारणे ॥१११।। इति । महि सम्भवत इयरवेमातोलनम् , अन्यथा अर्धगुञ्जापरिमाणं रतिका मादिषां मापकादीन से रसिकादयः, तानं शुल्यमादिर्यस्य सुवणादेः सम्य रक्तिकादया ताम्रादिरक्ति १ तत एवाह न त-आ०,०, ५०। २"कियागुपदासमवायकारणमिति इन्भलपम्।"-२० सू० १11111३-प्राप्यनय-आ०, ०,१०। ५ गिनाम् अर, ०,१०।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy