________________
प्रथमा प्रत्यक्षरस्तावः अर्थान्तरत्वे पुनरपि तदाशनपूर्व दूपणमाह
तुलितद्रव्यसंयोगे स्थूलमर्थान्तरं यदि । तत्र रूपादिरन्पश्च साक्षरीक्ष्येत सावरैः ॥१०९॥ इति ।
तुलितानाम् उन्मानपरिच्छिन्नानां द्रव्याण सन्तुधीरणादीनां संयोगे स्थूलम् अषयविद्व्यम् अत मुलितद्रोग्योपविगे , समरे रूपादिः, आदि- ५ शब्दात् रसादिश्च अन्यः अवयवरूपादिभ्योऽर्थान्तरभूतो न केवलम् अवयवाहयादिरेवेति म शब्दः । 'भवेन्' इस्यध्याहारः । भवत्येव अवयवरूपादेतपादिप्रादुर्भावस्य' "गुमाश्च गुणान्तरमारमन्ते" [वैशे सू० १।९।१०] इति वचनेनाभ्यनुज्ञानरविति येन् ; पाहईक्ष्येत दृश्येत तत्र रूपादिन्यः । न च वीयसे । न हि सन्तुरूपादिरयः, अन्यश्व पटरूपादिरुपलभ्यते, दबासम्प्रतिपः । तथापि तदुपलब्धिकल्पनायां न फिन्चित्क्वचिदेक।। मुपलब्धं भवेत् । उपलम्मत्वाभिधानस्य जातिविशेषस्य तथाभावादनुपलब्धिरिति चेत् । क्वेदानी सद्विशेषस्य भावः ? तन्तुरूपादाविति येन् ; पश्यत आश्चर्य यन्महसि पटरूपादौ से नास्ति अमहसि सन्तुरूपादौ विद्यत इति ।. कुसो वा तत्र तस्यास्तित्वम् । सहपादेशपलब्धे. रिति चेत् : न ; स्यापि तदवययरूपादेर्मिनस्यानुपलम्माम् । पुनस्तदययवरूपायौ तदस्तित्३. परिकल्पनायामनवस्थापत्तः । ततः क्वचिदपि कार्यद्रव्ये रूपादेः कारणरूपादिश्यतिरेकेणानुपलब्धेः ।। निविषयमेवेदं ब्रद्वयम्-"अनेकद्रव्येण समायाद्रूपविशेषाञ्च रूपोपलब्धिः । एतेन रसगन्धस्पर्सेषु ज्ञान व्याख्यातम् [३० सू०४।१८,९] इति । तन्न जातिविशेषाभावात्तस्यानौक्यत्वम् । इन्द्रियाभावादिति चेत् ; न; इन्द्रिययद्भिरूपलब्धिप्रसङ्गात् । दाह-'साः ' इति । सहारिन्द्रियैर्वर्तन्त इति साक्षास्सै से ईस्येत । आदराभावान्नेति चेत् ; म; आदरपशिस्तदीक्षणापसेस्तदाह-सादरैः आदरवद्भिः स ईक्ष्येते ते ।
सत्रैव दूषणान्तरमाह
गौरवाधिक्यतस्कार्यभेदाश्च [आसूक्ष्मतः फिल] : इति
गुरो को गौरवं तस्याधिक्यमतिरेकः, ०५ तस्य गौरवस्य कार्यभेवा: फलविशेषाः तुलानसिविशेषलक्षपाः ते च गौरवाधिक्यतात्कार्यभेदाः । चशदान केवलं रूपादिरेव सत्र स्थूले 'ईक्ष्येरम्' इति कत्रमपरिणामेन सम्बन्धः ।
२५ द्विसन्तुरे गुरुत्वं हि तन्तुगौरवतोऽधिकम् । सोऽपि प तदारम्बे द्रव्ये तदभिवृद्धिमत् ॥१०२१।।
.
"धोरणशब्दः कटसमनायिकारणबाचक इह उन्तु यः रह वारण कर इति वश्याणस्वात् ।"- शारि०। २-वस्तत्व मा०, ५०, प01 पश्वासात्पर्य य-आ०, २०, ५०1४ जातिविशेषः। ५ति खलो त-बा०, २०५०। ६ तन्तुरूपादौ । ७ जातिविशेषल्य 1 ८ "पां तन्त्रमावश्या अंगवस्नेको संपादिखसात्"-10 दि०। ९-नीरत्वम् आ०,०,०110 सह-आ०, २०, ५०।