SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ 꽃은 न्यायविनिश्वयविधरने { १०८ यभूता वृक्षे आसरभूते, न केवलं तासु वृक्ष, अपितु तथापि सा श्रत्येतत्पदार्थः । कः प्रस्येति ? लौकिकः । लोकेन हारेण चरतीति लौकिको व्यवहारीति यात । अनेन व्यवहारप्रमत्वात् 'घुत्रे शाला:' इति प्रत्ययस्याशक्यापत्वमावेदयति । देवं समवायस्याभावात् नात्रयत्रिन सहूपा परमाणु वृतिरित्यत्नेवासा कथं तस्य दर्श ५ कथं वा छायातप निवारणादिकम ? P Rasiya तस्य न ? नित्येनात्मनेति येन न तत्रापि 'कारण' " इत्यादिदोषात् । तथा हि १० १५ २० दर्शनं यदि नित्येन पुंसाऽर्थस्य प्रकल्प्यते । नित्यं तद्दर्शनं किन नित्यकारणसम्भवे ? ॥ १-१४॥ अन्त:करण संयोगाद्यपेक्ष्यविरहाद्यपि । संयोगो वः कथं वापि समवावे निराकृते ॥ १०१५ ॥ भावतो न स्यान्निमित्तमपि किञ्चन । "समायादिनासन्ननिमित्तं यत्परैर्गतम् ||१०१६ ॥ ततोभयत्र सार! सर्वाविशेषः सति स्थूलेऽपि तत्कथम् ? १०१७ aarsaपेक्ष एवात्मा दर्शनादेि करोत्ययम् । सत्र कार्यनित्वदोषोऽयं दुरुपक्रमः ॥ ११८ ॥ सकृदेव च तत्कार्य सर्व स्यादनपेक्षणात् । क्षणान्तरे त्ववस्तुत्वमद्देतुत्वात्प्रसभ्यते ॥ १८१५ ॥ grass दास तरकार्यं स्यात्तथा पुनः । न चैवं श्यते वरमास नित्येष्यति हेतुता ॥। १०२० ॥ विज्ञानविपादाविकार्यस्य कादाचित्कत्वं क्रमभावच्चाभ्युपगच्छता काढ़ा चिकी शक्तियत्मनः क्रमभाविनी चाभ्युपगन्तव्येति कथं तस्य नित्यत्वम् ? शकीनां संहकारिरूपतया वचोऽत्यन्तव्यतिरेकादिति चेत्; न; व्यतिरेके शक्तिस्वभावस्य निवेदितत्वात् । २५ यथा पूर्वपूर्वशक्तिपरिहारेण कथमिवदुत्तरोत्तरशक्त्युपादानमात्मनः तथा कथचित् नानात्वपारिमाण्डल्यादिपरिहारेणैकस्थूलाचाका रोपादानं परमाणूना मायविरुद्धमिति 'नावयवेभ्यः स्थूलमर्थान्तरम् ] १ - या ता०, ब०, प० का ००१०३ अवयत्री ४ अवयविनः । ५ "कारस्याये तो कार्यस्योपरमः कथम् ता० वि०६ यायाः समवायसमवायिकारणभक्ति । ७ समवायाद्विना नि-आ०, ब०, प० १८ वंदी ४०, ८० प० सहकारिसाध्यं शमरिन्युत करः ।" ता० टि० । १० नावधिन्यः ० २००
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy