Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith
View full book text
________________
સવ
म्यायविनिश्चयविचरणे
( ११११९
t
प्रसङ्गात् । नायं दोषः ; भाबस्यैव तद्धेतुवया पत्वेन व्यपदेशोपपशेने सर्वस्य सर्वरूपतया विपर्ययादिति चेत्; न; erratस्यैव भावस्य तद्धेतुत्वापत्तेः, नाशात् पूर्वं नश्वरस्यानुपपतेः । सतो नश्वरत्वेनार्थक्रियाकारित्वस्य व्यापिव्यवस्थापनं परस्यापरिज्ञानविजृम्भितमेव । अन्यतो नवरस्यैव तस्य तद्धेतुत्वमिति चेत् न नाशस्यापि पञ्चाद्भावि तत्रापि सोऽपि यदि ५ भाषा' इत्यादेरनुबन्धात् । तन्नोऽपि नाशान्तर नश्वरस्यैव भावस्य हेतुत्व परिकल्पनायापरिनिष्ठापते: । 'तन्नायं भिन्न एव भावात् । अभिन्न एवास्त्विति चेत्; न; तस्थापि तद्भवरूपत्वप्रसङ्गात कादिस्यापि भावान्न तपत्वापत्तिरिति चेमू; कथमेवमवस्थितस्य कथचिदन्यथा भa re नाशो न भवेतत्रैव लोकस्यापि नाशव्यवहारप्रतिपत े । तत्र विरुद्ध हेतुः निरम्यविनाशसायनाय प्रयुक्तेन सद्विरुद्धस्य सान्वयस्यैव विनाशस्य तेन साधनात् । १० : सर्व सदुत्यादादित्रयात्मकमेत्र नोत्पादाद्यन्यतमैकान्तात्मकं तदप्रतिपत्त ेः । घतवाद
eateriesuratsaree' 'सदसतोऽगतेः । इति
'सत्' इति धर्मिणो निर्देश: प्रसिद्धत्वाम, उत्पादव्ययधोग्ययुक्तम् इति साध्य कशास्त्रम् “सिद्ध "साध्यम्" (न्यायवि० ० १७२] इत्यभिधानात् । हेतुत्वमत्र सत एव द्रष्टव्यम् । धर्मित्वं प्रत्युपक्षीणस्य कथं तस्य हेतुत्वमिति चेत ; न; साध्यं १५ प्रत्यधिकरणभावेन तस्य तत्पश्येऽपि अन्यथानुपपन्नस्वेनानुरभ्यात, तस्य धर्मिभाव प्रत्यनुपयोगात् ।
प्रतिज्ञार्थकदेशस्यसिद्धस्य कथमन्यथानुपपत्वमपि साध्यवदिति चेत् ? न साध्यस्यापि तदेकदेशस्वेनासिद्धत्वम् अपि तु स्वरूपेणाप्रतिपत्तेः । न चैवं सोऽप्रतिपत्तिः धर्मिश्वस्याप्यभावप्रसङ्गात् । तदयमंत्र प्रयोगः - यत्किञ्चित् सम तर सर्वमुत्पादव्ययप्रययुक्तम् २० अन्यथा सत्त्वानुपपतेः ।
असिद्धिरन्यथानुपपत्तेः साध्यस्यासम्भवात् 1 न हि असम्भवत्साध्यापेक्ष क्वचिदन्यथानुपपन्नत्वमुपपत्तिमत्ता मुद्वहति । arrereas forक्ष्मसूचीमुखनिदभीतत्वात् । तथा हि यदि 'भावस्य स्वतो न सत्यम्; उत्पादादियोगेऽपि न स्यात् व्योमकुसुमत् । उत्पादादिना वासवान योग:, योगेऽपि न सरवम्; कूर्मरोमयोगेणापि तत्प्रसङ्गात | सत्रोत्पाद २५ दिरिति चेत् यदि स्वतः माशेऽपि तथैव समिति किं तद्यो ? अपत्यादादियोगादिति लून उदुत्पादादेरप्यपरोत्पादादियोगेन सत्यपरिकल्पनायाम् अपरिनिष्ठापत्तेः । तन योगो नाम साध्यं सम्भवति तत्कथं तद्मन्यथानुपपन्नत्वं सत्वस्येति चेत्; न; उत्पादादेस्तो कान्त एवं दोषोपाठात् नाभेदभावे 'तोत्पादाचारमकस्यैव "सत्स्यरूपल्या निर्णयाम् ।
१ गावातुतया २ नाशः । ३ शस्यारिटि० पृ० १४९०२१५ म् अक० दि० पृ० ११२० ३२ ६ सावलं प्रत्य० ० १०७ अन्धानुयशलस्य ८ प्रतिशार्थंकदेवात्येन । ९ यदि स्वभाव- ० ६० १० १० ताका ११ - अ० ० ० ॥

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609