Book Title: Nyayavinishchay Vivaranam Part 1
Author(s): Vadirajsuri, Mahendramuni
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 498
________________ मथमा प्रत्यक्षप्रस्तांना सदापि सधिकल्पासधासाधनाय क्रमस्थितः। गुणपर्यययोर्ने क्यमिति सूत्रे द्वयग्रहः ॥११६।। इति । सूत्रे 'गुणपर्ययबद्र्व्य म्' इत्यत्र द्वयस्य गुपपर्यंयद्वितयस्य ग्रह आदानम । कस्मात् ? गुणपर्यययो क्यमिति । गुणश्च पर्यश्च गुणपर्ययो, जाताघेकवचनम् , तयोरेक्यमभेदो न, कमानमभावरूपाविरुद्धधर्माभ्यासादिति मन्यते इति हेतोः । ५ यवेवं गुणार्षिकोऽपि नयो वतयः । सति विषये 'तवचमानुपपत्ते, तत्कथं ल्या पर्यायार्थतया द्विविधस्वमेय मूलमयस्य १ पर्ययार्थ एवं गुणार्थोऽपि, पर्ययशब्दस्य सहकाभाविधर्मसामान्यदायित्वादिति चेत् ; न तर्हि सूत्रेऽपि गुणग्रहणमचन् , पर्ययशब्देनेच सामान्ययाचिना गुणानामपि प्रतिपतेरिति चेन् । न ; ततः पर्थयप्रतिपत्तिसमय एत्र गुणानां सदनुपपत्ते; । न हि सामान्यशब्दाधुगपदेव सकलतदर्थप्रतिपत्तिः, गोशब्दस्य नवार्थत्वेऽपि १० कदाभिरकस्यचिदेव ततः प्रतिपत्तेः । तन्त्रेणानेकप्रतिपत्तिरपीति चेस् ; न ; तन्त्रस्य व्याख्यानगम्यत्वान , व्याख्यानान्न प्रतियोगैरीयस्त्वात् । भवतु समयान्तरे ततस्तत्मतिपत्तिः सरिफ गुणग्रहणेन ? सरयम् । प्रयोजनवशेन सद्ब्रहणात् । तहि. देव तनिमित्तं पक्षल्यं न भेद इति खेत् । न ; प्रयोजनस्यापि भेदायत्तस्वेन भेदस्यैव मूलनिमित्त्वोपपतेः। . किमर्थस्तईि भेदग्रह इत्यवाह-सविकल्पाख्यासाधनाय । सह विकल्प दैवर्शत १५ इति सविकल्यं युगपदूमाबिनानाभेदमिति याक्स , सस्याख्या प्रतिपसिस्तया साधनं प्रतिपत्तिरेख व सबिकल्पाच्यासाधनाय । कस्याः तदित्यत्राह-क्रमस्थितः क्रमेण परिपाच्या स्थितिः परापरपर्यवेष्ववस्वानं सस्थाः । किंकालाया; ! सदा सर्वकालभाविन्याः । अपिशब्दः मस्थितः इत्लन द्रष्टव्यः । तात्पर्यमत्र युगपद्वस्तु वक्तव्यं नानाधर्मसमाश्रयम् । बहिरन्तरनंशस्य तस्याप्रत्यवभासनात् ॥१.३८॥ क्रमानेकस्वभावं तत्तदेवानुमन्यताम् । विरोधादिभयोन्मुक्केभयत्रापि सम्भवात् ॥ १०३९॥ प्रतीतिश्च यथा तस्य प्रत्यक्षादन्यतोऽपि वा। प्रतीयतां तथा किन्न क्रमानेकस्वभावभृत् ॥१०४०॥ गुणपिकनयायन । २ पर्याचा-भा०, २०, ५० उत्थार्थवार्तिक (५१८) गुणधर्धनयम ल्याथिंकेऽस्त वः कृतः। तथाहि- "तनु चोरतम्-राविषयस्तृतीयो मूलनयः प्रायोनि, नैप दोषः; दयस्प द्वापारमानौ सामान्य विशेषश्चेति । सामान्यमुत्सोऽन्ययः पुण.इत्यर्थान्तरम् । विशेषी भेदः पर्वाय इति पर्यायशष्टः । नन सामान्यविषयो नयो मार्थिक विशेषविषयः पर्यायार्षिकः सदुमयं समुदितमयुतसिद्धरूपं इम्यमित्युच्यते । न तस्पिमस्तुनायो नयो भवितुमर्हति दिकलादेशबानपानाम् ।"-राजना.५५३८१३ "खपशुयाम्पसदिल्नेत्रवृणिभूजले"शवमरः । ४ समवायान्तर भा०, २०, १० । अालान्तरे । ५ पयशन्दतः । ६ -ौः परीत्यत्र इंश-मा., ब१०।

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609