SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४१० रायविनियविधरणे [१।१०६ ण्वारब्धं विपर्ययान् , सतो न युक्तं सन्न ग्रहणमिति चेत् ; न; महतोऽपि परमायाराणुकादिक्रमेण प्रादुर्भावात् पारम्प येण परमाणुनिश्वत्वेन सत्र प्रहणोपपसे सबसेषु अन्यदध्यक्षम् अपरे योगा विदुःजानन्ति । कीदृशेवित्याह- 'तुल्य' इत्यादि। समायो दृत्तिः कार्यस्य स येषामस्तीति समवायिनः कार्योपादामहेतवः संयोगेन सहिताः समयायिनः संयोगसमवायिनः 'शाकपा५ र्थिवानिवदुत्तरपदसोपी समासः। संयोगप्रहणमुपलक्षणम्-निमित्तान्तरस्थापि । सादिया संयोगस्य तेषु समवायाद, कालवेशादेश्व संयोगादिति प्रतिपत्तव्यम् । तुल्यजातीयाश्च ते संयोगसमवायिनश्च तुल्यजातीयसंयोगसमवाधिनः तुल्यजातीयत्वं कार्यद्रव्यापेक्षम् । कार्यस्य द्रव्यस्य हि पार्थिवस्य पार्थिवा एव, आप्यस्य चाप्या एव समवाधितो नान्य इति । एवमन्यनापि । वेपु तुल्यजातीयसंयोगसमवायिषु इति । अत्र प्रतिविधानमाह कारणस्याक्षये तेषां कार्यस्योपरमः कथम् ॥१०६॥ इति । सेवा वैशेषिकादीनां कथा ? न कथञ्चित् । कार्यस्य अवयविनोऽन्यस्य उपरमः कादाचित्कत्वम् । कदा ! कारणस्य परमाणुलक्षणस्य अक्षये नित्वत्वेन स्वरूपावैकल्ये इति । तात्पर्यमत्र--कार्यस्य हि कात्र सत्तासम्बन्धात् । न चासौ सतः', एतद् वैयया॑न् । नाप्यसतः; स्वरशृङ्गादेरपि प्रातः | अपि तु प्रागसतः फारशसामन्याः "प्रागसतः सत्ता१५ सम्बन्धः कार्यत्वम्' [ ] इति गचना । न च कारणस्थाझये प्रागपि कार्यस्यासत्वं सत्यस्यैथोपपसे, परमश्रस्य तस्य सति तस्मिन्नव इयम्भावात् । असति सस्मिन्मभावादेव तस्य तस्परसन्नत्वं न तु सति भावनियमादिति येत: सत्यप्वभाव किंनिवन्धनम् ? स्वभावनिबन्ध मत्वे भवनस्यापि तत्रिबन्धनत्वापत्ते:, नित्यत्वसमस्य चोभयत्राप्यविठोपात् । शक्तिवैकल्यमिति चेत् ; न; पश्चादप्यभरत्नप्रसङ्गात् । न हि नित्यस्य पश्चादपि द्वैकल्यप्रच्युतिः, अनित्यत्वापत्तेः। २० एतदर्थमेव च 'अक्षये' इत्युक्तम् । कथं वा शक्तिविकलस्य यस्तुत्वं व्योमकुसुमवत् १ अर्थान्सरशक्तिसम्बन्धादिति चेत्; न; अनुपकारिणरतत्सम्बन्धायोगात् अतिप्रसङ्गात् । न च शक्तिविकलस्योपकारित्वम् ; अवस्तु. त्वात् । पुनरव्यर्थान्तरशक्तिसम्बन्धाद्वस्तुत्वकल्पनायाम् अनवस्थापत्तेः । न च शत: कुवश्चि दुपकाये नित्यत्मान् । नित्यत्वे कथं तत्कार्यस्य प्रागभाव इति चेत् ; न; एवमपि परस्यैव २५ पर्यनुयोगइन् । अनित्यैव शक्तिः, गभाविन्यास्तस्याः कारणादुत्पत्तेरिति चेत्, न; सत्यविकले कारणे तत्मागमावस्याप्यनुपपत्तेः। सतोऽपि कारणस्य स्वशक्तिवैकल्यात्तस्याः प्रागभवनमिति चेत्; म; 'पश्चादप्यमवनप्रसङ्गान्' इत्यादेराम्नायान् अनवस्थोपनिपालाश्च । । समयाय -आ.ब., प० । २ सत एव बैं-आद०,०३ "स्वकारपसम्बन्धः कार्यत्वम्"- न्यो० १० १२९ । "प्रागसतः ससासमक्या या कार्यसमित्येकै"-प्रश० क० पृ. १०। ४ कारणाधीनस्य । ५ कार्यस्य । ६ बाक्तिवैदस्यपरयुतिः। ७ सम्म पर्व -०, २०, ५० ८ शक्कैः ।। चेत् तन्ना , २, प.।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy