SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ मार्गदर्श १।१० प्रथमः प्रत्यझयस्ताव किं वा शक्तिकरणे कारणस्य प्रयोजनम् १ कार्यकारणमिति ग्थेत्; म; शक्तिकरणेऽपि तदन्तरकरणापेक्षायाम् अभवस्थादोपेण कानिपतेः । स्वतस्सत्करणे तु कार्यफरणमेवास्तु विशेपाभावान् । भवतु स्वतस्तत्करणम् , तथापि में कार्यस्यानुपरमः संयोगस्यापेक्षणीयस्यामात्रे सदुपरमात । संयोगापेक्षा एव हि परमाणवः कार्यारम्भिण इति चेत् । स एवं तेषां कथं ५ संयोगः ? तदुत्पत्तेरिति येत ; अनिवृत्तः पर्यनुयोगः नेमक्षये कथं तदुपरमः' इति । संयोगोऽपि तेषां कर्मणः, तदपि संस्कारान् , सोऽपि कर्मणः पूर्वस्मात , तदपि पूर्यस्मादेव संस्कापत् , तावदेवं यावदार्य कर्म, तत्तु तेपामात्मसंयोगात् , तदनित्यत्वेन फर्माधनित्यत्वादु. पपंजः संयोगस्योपरम इति चेत् ; न; आत्मनः परमाणूनान नित्यत्वे तत्संयोगस्याप्यनित्यत्वानुपपतेः। अपेक्ष्यस्याप्यरष्टस्यात्मकार्यत्वेन सर्वदा सनिधानात् । अपेक्ष्यासनिधानासद्सन्निधान- १० मिति चेत्, ननु तत्रापेक्ष्य द्रव्यादिकमेद "द्रव्यगुणकर्माणि धर्मसाधनम् "[ ] इति "भावकसूत्रात् । तदपि न तदेव स्यादृष्टापेक्षादात्मपरमाणुसंयोगादिक्रमादुत्पत्तिः । परस्पराश्यात्-सत्यष्टे तदपेक्षा तत्क्रमातदुत्पत्तिः, तत्पन्नश्च तदपेक्ष्य अदृष्टस्योत्पत्तिरिति । भवतु "अन्यदेवेति चेन ; न ; तस्यापि परमाणनामक्षये तत्कार्ययेनोपरमायोगात् तग्निबन्ध नस्यादृष्टस्यास निघामानुपपरोः । अक्षयेऽपि तेषाम आत्मसंयोगादिक्रमस्य त सोरहवानित्यत्वेगा- १५ निस्यस्यादुपपनैवोपरतिः । अरष्मानित्यत्वं चापेक्ष्यस्य द्रव्यादेरनित्यस्यादिति चेत् । न ; सत्रापि तदपि न तदेव' इत्यादेरनुगमात् आवृत्तिदोपादनवस्थानुपमा । तन्न तत्तयोगकादायिकत्वेन कार्योपरमः । ____ कुतो का तेपी संयोगादि सहकारि ! प्रतिक्षणं तत्कृतादुपकारादिति चेत् । न ; 'स्य तेभ्यो भेदे तेषामिति व्यपदेशानुपपत्तेः । ततोऽपि मिन्नस्योपकारस्य भावाप्सदुपपत्तौ २० अनवस्थानदौ:स्थ्योपनिपाठात् । "अभेदे तेषामनित्यत्वापत्तेः" । एककार्यकरणमेवोपकार इति चेत् ; कुतस्तेन" तत्करणम् ? शकत्वास ; तदपि कुतः ? सति तस्मिन्नवश्यम्भावान कार्यस्येति चेन् ; न तर्हि परमाणूनां शक्तत्वं सत्स्यपि तेषु कार्यानुत्पतेः । सहकारिसन्निधादेव ते शक्तत्वमिति चेत् ; न ; अनित्यदोषस्योकत्वात् । तत्सनिधिरेष सेषां शक्तिरिति चेत् ; करमन्यः अन्यस्य शक्तिः ? तेन तत्कार्यस्स करणादिति चेत् । तदपि कथम् ? कथं गन- २५ १ कार्यकार-आ०, ब, प०१३ तदमन्तरेणारे-पा०, ५०, ५०। ३ कियायाः | भात्मसंयोमस्यामित्यरक्षेन । ५ महासमिशनम् । ३ -अपनानोति भाषः सूत्रात् भ०, २०, २. . "सस्पतु साधनानि श्रुतिस्मृतिविहितानि श्रमिणो सामान्यविशेषभारेमाचस्थितानि इमगुणकर्माणि"-प्रश: मा० . १८. दम्यादिकमपि । न्वादः । १० आरमाणुसंयोगात परमाणु किया निवातो विभामः, विभागार, पूर्वदेशसं योगनाशतता परमाणुग्यसंयोगः तेन च पाणुकोश्पत्तिा, विभिद्य शुकः कमित्यादिकमान। पाल्यागुपतिः । ११ सादिकम् । १३ उपकारस्य। १४ उपधारारठयोग देरभेदे । १५-स्योपपसे: ०,१०,५०। संयोगादिसहकारिण"-ता, दि०१७ चे सज-प्रा०, ब, पः।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy