________________
Listindia
mmलामा
t૨ न्यायविनिधयविवरणे
[११०६ कार्यस्थ प्रतिब्यून करणमिति चेत् ; न; सुत्र वस्तुतस्तम्यूहस्यैव हेतुत्याम् , वत्पोषकत्वेन राशि भल्या चद्धेतुत्योधकल्पनान् | परमाणूनामपि भाक्तमेव हेतुत्वं सहकारिपोषणादिति चेत; न। तत्पोषणेऽपि तदपरसहकारियोषणेन हेतुत्वे अनवस्थापत्तेः। स्वचस्तत्पोपणे तु व्यर्थमेव
तन् कार्यस्यैव स्वतस्तदुपयः । एवं हि तात्त्विक तहेतुत्वं भवेत् 1 भवतु स्वस एव ५त्योपणं वन्तु सहकारिसन्निधिविशिष्टतामामेव तेषां न केवलानामिति चेत् ; न ; तरिशिष्ट
रूपश्य प्रसाद को साग सोपर, अभावे चानित्यत्वस्याभिधानात् । तदा तत्सनिध्यभाव एष तेषां तपाभायो न स्वरूपाभावो यक्ष्यं प्रसङ्ग इसिं चेत् ; न; पश्चापि तत्सग्निविभाव एव तद्रूपभावो न स्वरूपभाव इत्यपि प्रसङ्गात् । एपश्च तद्रूपं कारणं ब्रुयता तरसमिधे.
रेख कारणत्वमभिहितं न तेषाम् । तेषामेव विशिष्टप्रत्ययवेधस्वभावो विशिष्टरूपं न सनिधिरेष; १० तर्हि तद्भाशेऽपि पूर्व वधस्वभावाभाव व ने वत्सन्निधिमात्राभाव इति कथन अनित्यतादोपोपनिपातः ।
सेन प्रवदपि प्रत्युक्तं यदुच्यते परैः-“न तेशमेव कारणत्वं नापि तत्सन्निधेरैव, अपि तु सदुभयसामायाः।" [ ] इति; कथम् ? यथा सामग्रीभावे तदन्तर्गतसत्तात्मकत्वेन कार्योत्पसौ तेषामुएयोगः, तथा सभरयेऽपि तदन्तर्गताभावत्वेनैव तदनुत्पत्ती क्षेपामुपयोग इत्यनित्यतादोषस्याप्रविक्षेपात् । सामन्यभाषस्य सदभावसन्तरेणापि तदनुत्पत्ति प्रत्युपयोगे सामग्रीभावल्यापि सद्भावमन्तरेणव किन्न तरूपत्ति प्रत्युपयोगः स्यात् ? सामग्रीभाषे तद्रावस्यावश्यः म्भावादिति चेल ; भवखवश्यम्भावा, अन्यथा नित्यबहाने , सस्य तु कुतस्तद्गत्वम् ? ने हायश्यम्भाकादेव तश्वम् , अरकाशादिभाषस्यापि तस्वप्रसमान नियमवती सामग्री स्यान् । अननुत
व्यतिरेकरवान सस्य तवरवमिति चेत: तक्ष एव परमाणुभावस्यापि न स्यादिति कन्न तन्निर२० पेक्षस्यैव सामग्रीभावस्य तदुत्पताबुपयोगः !
सामग्रीकारणत्वे च प्रत्येक सत्कारणत्वाभावात् कथं परमाणवः समवायिकारणम् संयोगोऽसमवायिकारणं निमिसकारणमन्यदिति व्यपदेशः १ सामनीकारणत्वस्य तत्रोपचारादिति बेत् ; न; मुख्यकारणवाभावेनावरतुत्वापत्तेः । कथं. साध्या अपि कारणत्वम् अवस्तूनां सामय्या
अध्यवस्तुत्वात् ? सामग्यास्तदभेदान्मुख्यमेव प्रत्येकमपि कारणत्वमिति चेस् ; न; प्रत्येकपरिस२९ माप्त्या तस्यास्तदभेदे सामग्रीयत्वेन फार्थबहुभापत्त, कार्यानुपरमोडाच परमागूनां समरूपा
णामक्षयात् । बहुपरिसमानौ तु कथं प्रत्येक कारणत्वं तत्परिसमाप्त्या बहुष्येवं तत्वोपपत्त। तथा च नैकशी वस्तुस्वमकारणस्वात् । बहुशो कस्तुत्यमेष एकशोऽपि वस्तुत्वमिति पेन् न; एकशस्तदभावस्यैव यहशोऽपि तदभावत्वायत्तः । यसस्त झाव एव दृश्यते कारणत्वादिति चेत् ; न; एकशोऽपि विपर्ययात् तदभावस्यैव दर्शनात् ।
1“उपचारप्र"-
तारिa+२ सइकारिपोपमम् । ३ सहकारितोषगम् । * सहकारिमन्निध्यभावः । ५ परमाणूनाम् । सत्पीय परमाणु निरपेक्षस्यैवकारात्वोपपसे ।