SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ९०२०६ ] प्रथमः प्रत्यक्षमस्ताक ४१३ एका वस्तु परमाण्वादेर्नित्यत्वम्, षकारणवस्त्रेऽपि साभावात् । न वस्तुन: स्वतः सप्तासम्बन्धाद्वा तस्यं व्योगकुसुमादावपि प्रसङ्गात् । तमाकारणवतो नित्यम् "सदकारणवन्नित्यम् ।" [चै० ४।१।१] इति वचनात् । एकरा कारणलेन वस्तु सामय्याः श्रपि ततः कार्यस्यावश्यम्भावात कथन मुख्य कारणभावो य इदं विश्वरूपस्सूखम्"तथाच मुख्यः कारकव्यपदेशो यदा सहकारिसहितं स्वरूपं कार्य जनयति अन्यदा ५ गौणः [ ] इति । तन " द्रव्याणि द्रव्यान्तरमारम्भन्ते" [वै०० १२४१०] इस्युपपन्नम् ; आरम्भफाणानियारभ्यस्यापि प्रागसत्याभावेनारभ्यत्वानुपपत्तेः । ; 7 अथ वा कारणस्याक्षये तेषां कार्यस्य परापरतया तस्यैवानुत्पत्तिः उपरमः कथम् ? न कथञ्चित् । तत एव कारणादेकस्य परस्य पुनरप्यपरस्योत्पत्तेः । सहकारिकादनुयायियुक्त सहकारेण प्रति न च तद्वैकल्यम् प्रागिव १० पचादध्यवयवसंयोगस्य भावात्, atra carri निरपेक्षत्वात् । "संयोगस्य द्रव्यारम्भे निरपेक्ष कारणत्त्वात्” [ ] इत्यात्रेयवचनात् । तदवैकल्येऽपि कारणप्रतिवन्धादनुत्पत्तिरिति चेत्; न; सचि शक्के देती तदयोगात् । कार्यमपि प्रतिवन् सक्कमेवेति चेत्; न; काचपज्योपनिपातात् हेतोरुत्पत्तिस्तत् P ; , बन्धन कार्यादिति । हेतोः हेतुत्वमेव तेन प्रतिषन्त इति चेत ; किं सस्य हेतुत्थम् ? १५ स्वरूपमेवेति चेत् न तस्योत्पन्ने कार्ये भावात् । शक्तिरिति चेत्, न ; तस्यां अर्धान्तरस्थानभ्युपगमात् । तत्साहित्यमेव तेन तत्प्रतिबन्धः सति 'तरिम कार्यो जनस्था पत्तेरिति चेड् ; न ; वदनुत्पतेस्तगोत्राचीनत्वप्रसङ्गात् । न चैतत्पण्यं भवताम्, तदुत्पतेरपि "मानलेन हेोरकिरत्वापतेः । तदभावसहिताभावादेव तदुत्पत्तिरिति वेस ; न; तदनुत्पत्तेरपि "तद्भावसहितास्वभावादेव प्राप्तेः । " सद्भात्रे हेतुभावोऽपि प्रतीयत २० इति चेत् तस्य शक्तिरूपस्य फार्यानुमेयतया कार्यादुत्पत्तावप्रतिपत्तेः । स्वरूपमेव तस्य शक्तिः, नैतस्याप्रतिपत्तिरिति वेतन तर्हि वस्य प्रतिबन्ध इति "कथमनुत्पति: अपरापरस्य कार्यस्य अक्षीणशक्तिके देतो "हृदयोगात् इत्युपपन्नमेतत्- 'कारणस्य' इत्यादि । न चार्य पक्षान्तरे दोपः प्राचैकस्थूलपरिणामानां तत्परिणामापरिक्षये तद्गरपरिf णामारम्भे शक्तिपरिश्रयात्। शतध कथञ्चिच्छक्तिमदर्थान्तरत्वेन व्यवस्थापनात् । अपि च, कुत इदं परमाणनामाधारत्वं यतः कार्य तेषु व्यपदिश्येव ? उत्पादनादिति चेत ; न ; सहकारिणामपि तसात् स्थापनादिति चेत्; न; स्वयमस्थान्नुतयोत्प १ अन्यथा आ०, ब०, प०२ पुन ०, ब० ए०१३ संयोगस्य स कर्महेतुः द्रव्यारम्भे निरपेक्षः प्रा० ० ० ६३१५ कार्येण ६ तस्योत्पत्तेर्माचे कार्ये स्वरूपस्य । कारणसाहित्य ८ कारण प्रहित्यप्रतिबन्धे । ९ कारणाहित्यप्रतिबन्धमात्र प्रतिबन्धाभाव कारण साहित्यप्रसिद्राम तदभावावसिष्ठा -आ०, ब०, प० । सद्भावे । १३ हेतुभावस्य । १४ कपप-म०, ब०, प०१ १५ अनुपस्ययनात । १६ भारत्त् २० ए० । 50 कारण साहित्य. १२ धारणहित्यप्रति २५ 1 ! ---
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy