________________
४०१
१९०६
प्रथमः प्रत्यक्षप्रस्ताव निरंशस्यापि तदभावात् । यामलकं कस्तुवृत्तेनैव स्थूलं किमिति यदरापेक्षयेच फपित्यापेक्षयापि न तथेति चेत् १ स्वहेवोस्तथैवोत्पन्नत्वात् । न हि भावः स्वहेतुप्रकृतस्तथाऽन्यथा का भवस: पर्यनुयोगमईन्ति, अन्यथा पावकोऽपि घूमस्यैव (स्येव)किन्न सर्वस्य जनकः ? धूमोऽपि पाकस्यैव(स्येव)किन्न सर्वस्व गमक इति पर्यनुयोगान न कश्चिदित्यम्भावे नारतिष्ठेत । आपेक्षिकरवाद स्थूलस्यावस्तुरूपस्वे कारकक्षात्कयोरपि तस्वापत्तेः । ततो निस्वधप्रविपतिविषयत्वात् ५ स्थूल एव व बहिर्भावो न परमावो विपर्ययादित्युपपन्नमुक्तम्-'इत्यनवस्थितिः' इति ।
तदेवं परमाणूनां प्रत्यक्षत्वं प्रत्याख्याय अवयविनस्तत्प्रस्याख्यानाय योगमतमुपक्षिपति
तत्रापि तुल्यजातीयसंयोगसमयायिषु ॥१०५॥
अत्यक्षेषु ध्रुषेष्यन्यदध्यक्षमपरे विदुः । इति ।
तत्र तेषु अनन्तरोक्तेष्वणुपु अन्यद् अर्थान्तरमश्यविद्रव्यम्-अध्यक्षम् । अपि-१० शब्देनावावी योतयति-परमाणन एवं तावन्न सम्भाव्याः कथं तवान्यदध्यानमिति । दृश्यते छ अपिशब्दादयनायोतनं यथा-"ब्रह्माण्ड यदवतत् तत्रापि क्षितिमण्डलम्' [ ] इति ।
कि पुनरषयविमा परिकल्पितेन, तत्प्रयोजनस्य परमाणुष्वेव परिसमाप्तरिति चेत् ? न; तेषामदर्शनात् । न चारष्टेषु तत्समाप्तिकपनम , अव्यवस्थापः । सदाह--'अत्यक्षेषु' इति अक्षज्ञानमतिकान्वेष्विति । प्रत्येकदशायापत्यश्त्वेऽपि सरतावस्थायां कुतो न ते १५ प्रत्यमत्वमिति चेत् ? न तदापि नित्यत्वेन प्राध्यस्वभावापरित्यागात् । पदाह-'ध्रुधेषु' इति । अपरित्यक्तसत्स्वभावामामेव यथा द्रव्यारम्भकत्वमेवमध्यक्षत्वमपि सदा किन भवेदिति चेत् । भवेदेवम् , अदि तदापि तत्प्रतिभासनम् । न चेदमस्ति, स्थूलस्यैव प्रसिभासनात् । “सबपि परमाणुष्वेव नावयविमति चेन् । कथमस्थूलेषु स्थूलदर्शनम् ? कुंतश्चिद्विभ्रमनिमित्तात् दूरविरलकेशवदिति चेत्र ; किंरूपास्ते केशा यत्र तदर्शने निदर्शनमुध्येत १ परमाणुरूपा इति २० चेतन: तत्र दर्शनस्य विवादाधिष्ठितत्वेन इष्टान्तस्वानुपपत्तेः। स्थूलरूपा एव याच यावती च मात्रा[प्र०वार्तिकाल द्वि०२००३१०] इति न्यायादिति चेत् ; न; अवयविनमनभ्युपगच्छतस्तपास्ते इत्यनुपपत्तः । परबुद्धरा ते समान स्वबुद्धग्रेति चेत् । स्यामा वर्हि किं निदर्शनं यतस्तदर्शनस्याविषयतामावशीत इति न किनिदेतत् । ततः स्वबुद्धया अपि सपा एव से वक्तव्या इवि "सिद्ध तेषु प्रत्येकं ददर्शनस्यावयविविषयत्यं तद्वद् घटादायपि । न २५ र दूरविरलकेशेषु तदर्शनस्य विभ्रमावादावधि विभ्रमः ; नीलादावपि कचित्तदर्शनस्य विभ्रमात् सत्यनीलादावधि तत्त्राप्तः । ततो युक्तम् 'अन्यदध्यक्षम्' इति ।
भवस्यन्यदध्यक्षम् , ससु स्थूलावयवारब्धमेष, तस्यैव महत्त्वेनाध्यक्षस्योपपतेनं परमा.
,
स्थूलम् । २५वं च श्रा०, २०, ०.३ समं दो-मा०, ५०, ५० -ब्दादेवावा म., ५०। ५-आधिरि-१०, २०,प.। परमायाम् । स्थूलप्रतिभासनम् । ८ स्थूलदर्शनम् । स्वबु-आ०,०, प.।" स्थूलरूपा सिद्धान्तेषु आ., १०, प.।
५२