SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ___ + ४०८ -- .r-t hat --- - - - - - -..- - -- न्यायविनिश्चयविवरणे व्यूहादुरपशिसस्तन झानं मतं यदि । सन्न ज्यूानयस्थाने तदुत्पतेरसम्भवात ॥१००६॥ तरास्तु साजस्थायामन्योन्याश्रयदूस्यात् । तन्न संसर्गवैधुर्ये व्यूहो नामोपपद्यते ।। १५१७।। भपतु संसर्गादेव 'तेषां दर्शनमिति घेत् ; न ; 'सर्वदा स्थूलस्य दर्शनात् । दर्शनजन्मा विकल्प एव स्थूलज्ञानं न दर्शनम् । न हि दर्शनमसविषयं युक्तम् । असंश्च स्थूलाकारो बहिरवयवभेदेनादर्शनादिति चेन् ; भवतु कश्चित्तदभेदेनेव दर्शनम् । कथं भिन्नानामभिन्न रूपं विरोमादिति चेत् ? "नेदानी विकल्पविषयत्वमवि स्थूलस्थ, अनेकान्तविद्वेषे विकल्पस्याप्वभिप्यानभिलाप्यभेदाधिष्ठानस्यासम्भवादिति सर्व निर्विकल्पमेव जगत्तासम् । ततः कुतो t० नीलादेरपि प्रतिपत्तिः निर्विकल्पस्य क्षणभङ्गादिवत् तत्रापि असत्कल्पस्यात् । विकल्पमेकाने कात्मकमनभिदुखतो बान किमपराद्धं यतस्तमेव तादृशभभिट्ठहोत । कुनलस्य दाशत्वमिति पेत् ? विकल्पस्यैव पूर्वपूर्वस्मातादृशोदामाद अन्नपल जगताना एवं कश्चित्थूलीभवन्ति । करस्यैकदेशाभ्यां पर्यनुयुज्यमानो न सम्भवत्येव संसर्गः तत्कर्ष तशात् "तेषां धूलीमाय इति चेत् । कथं दर्शनमपि 'तक एवं "तस्याप्युपपत्तेः । कृतो का १५ ताभ्यां सत्यनुयोगो "व्याप्त्यभाये येन केन वित्ततासङ्गात् । सत्यपि ताभ्यां तस्य" ता" नैकदेशेन संसर्गेऽनबस्थानम् , नापि सर्वात्मना तस्मिन्प्रपयहानिः, परस्परानुप्रवेशस्य संसर्गस्यामभ्युपगमान् । वियोगपर्युदास एव हि संमृज्यमानपदार्थात्मा संसर्गः प्रतीयते नापरः। स च सन्तो: “सदरेण पाश्वदेशात्मा परमाणोस्तदन्तरेण "सर्वात्मेति न किञ्चिदसमखस मुरपश्याम "यतो न सदशादणव एव स्थूलीभवेयुः । सहशातेभ्य एव स्थूलकार्यस्य तत्प्रत्यया२० देर्भावात् कि स्थूलेन ? पारम्पर्यपरिश्रमो हो स्यान्-तेभ्यः स्थूलस्तत्तश्च तत्कार्यमिति थे । न तर्हि नीलादिनापि किन्चित् , कार्यस्यापि तत्प्रत्ययादेस्तेभ्यः एव सम्भवान् । सदुक्तम् "स्वीकुर्वन्ति गुणानां यया शक्त्याऽगुणाम किम् । तया तत्संविदं कुयुभिन्नाश्वेदेकसविदम् ॥" सिद्धिवि० परि• ] इति । नीलादिम्यतिरेकेण नापरस्सस्वभावो असत्कार्य स्थादिति चेत् ; न ; निराकारा. वस्थस्य प्रधानस्यैव तत्स्वभावस्वात् । न तथा कदाचिदपि तेष प्रतिपत्तिरिति चेस् : परमाणुनाम् । २ सय आ०,०प०अश्वैल्यू-E-२०१० ।-भेदे श दर्श-आ-, ब.प.1 ५ न तदानी आ०१०प० । नीलादावपि । ७ अनिकायकत्वेन अविद्यमानवाचात् कुपतत्रता भा.प.,प० । ९ एकानेकात्मकत्वम् । १७ दरमागूनाम् । संसदशादेव ।।२ दर्शनस्यापि । कास्कदेशाभ्याम् संसर्गपयोगः । १४ व्याव्यभावात ये-आ०,०,१०।१५ पर्यनुयोमप्रसाद । १६ संसर्गस्य - व्याभिसावे । 14 लम्वन्तरेण ! १९ परमाश्यन्तरेण + २. सर्वात्मनेति १०,०,५०२१ सन्तानलद्ध शावण-०, ५०,०।२२ परमाणस्य एव । २२ निराकारावस्थानस्य मा०,40,10t
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy