SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ (1804] प्रथमः प्रत्यक्षप्रस्तावः सदृशं दूषणमिति शेषः । किं तत् । इत्यनवस्थितिः इति । इति अतः प्रत्यक्षतः अणुविषस्थानम् । ; भवतु पूर्वं प्रत्यासत्तेरभावात्तदनवस्थानं न पचाद्विपर्ययादिति चेत न पश्चायसंसर्गात् । असंसर्गेऽप्येकदेशतया तदुपपत्तिरिति चेत् कः पुनरेकदेश: १ G अणुश्चेतन्निलीनानां स्वरूपमिश्रणं कथम् ? तस्य प्रत्यणु मेदाच्चको देशः कथं मतः ? ॥ ९४॥ एकदेशतया तस्याध्येकत्वमिति चेदसम् । तत्राप्येवं प्रचिन्तायामनवस्यानुगञ्जनान् ॥ ९९५॥ स्थूलकल्पितस्तेन प्रत्यासतिर्न तात्विकी । इन्द्रियज्ञानकेयत्वं तेषां मूलतः कथम् ॥९९६ ॥ न भनी ततः ४०७ ease एवेति न भवनस्थितिः ॥ ९९७॥ शक्तिसादृश्यतस्तेषां प्रत्यासशिर्यदि । संसर्गेण विना ते व्बुद्धिः कुतो भवेत् ? ॥९९८ easeमिति तत्साम्यादेय किम् ? | सर्वत्र शक्तिसाध्याज्जगदेकपट भवेत् ॥ ९९९॥ कार्यमेन यूहस्थ परिकल्प्यते । स एव शक्तिसाद्दश्ये कार्यभेदः कथं मतः १ ॥२०२८॥ अन्यथेष्टेऽपि चैकस्मिन् तद्भेदाद् ब्यूहमेदतः । न घटो नाम कश्चित्स्याच्चेटी' फेलोदकं हरेत् १ ॥ १००१ ॥ एककार्य तेषु व्यूहधर्यदि वचनो । निरंशवेदनं तस्य स्वपराभ्यामवेदनात् ॥१००२४ अनेकन लायाकारमेकं चेटिकन "शः । बाहर यतस्तस्मिन् अपव्यूह कल्पनम् ॥१००३॥ वेदनं व्यूहरूपं चेत्कार्य तत्कल्पनं कुत: ? तत्कार्यादन्यवस्तस्मादिति चेन्नावस्थिते ॥१००४ ॥ जलाधाहरणं तच्चेन्न जलादेरवेदनात् । अणुस्तोमो जलादिश्चेन्न तस्याद्याप्यसिद्धितः ॥१७५॥ १ तदुपपतेरि-आ०, ब०, प० । २ अनामू । ३द्र-आ०, ब०, प० 1 8 रचेटिका न-म०, ००५ साहसम् आ०, ब०, प० । ६ - प्रस्थितिः आ० अ०, प० । १५ २० २५
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy