SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४०६ न्यायविनिश्चयविषरणे [ १११०५ तन्न सनिधेशादेरगमकत्वं यतस्तद्विषनिर्भासादेरपि तस्यापद्यत इति । अत्रेदमाह'अत्र' इत्यादि । अन्न सन्निवेशाविसाध्ये बुद्धिमति देती ये विकल्पोधाः चेतनत्वं न. विभुत्वं नार्थक्रियेति परामर्शतबार मिश्चैव अवस्तुविषयत्वात । अत एव न तेभ्यः कस्य. चिमतिष्ठानमित्यलं से: कल्पितरिति । नहि मिथ्याविकरूपेभ्यो हेतो बुद्धिमति स्वयम् । चेवनत्वादिभावस्य प्रतिष्ठान समञ्जसम् ॥९८८११ वासनारूपता तस्य यतस्तैरुपकल्प्यताम् । अन्यथा वासनाधर्मसर्वस्वप्रतिषेधमात् ॥९८९१६ तेरेवेशादिरूपत्वं तस्या' किन प्रकरुप्यते । २ हि तारिवकल्पोपैदरिध करयनिस्क्वचिन् ॥९९०।। तथा र वासनातुवादिना' यददुच्यते । "प्रधानमीश्वरः कर्म यदन्यदपि कल्प्यते ॥९९१३ वासनासङ्गसम्मूहचेत स्पन्द एव सः।" इति तद्वत्परेणापि वाध्यमीशादिवादिना ॥९९२॥ वासनैव जगद्धतुर्मान्य इत्यपि कल्पनम् । प्रधानेशादिसम्बन्धमूढप्रस्पन्द एव सः ॥९९३ । तत इदमनिभ्छता सन्निवेशादेरगमकत्वमेव वसभ्यम् । सविषयप्रतिभासत्वादेरपीति न वासनाभेदात्प्रत्ययनियमा, अपि तु बाहाभेदादेव तथैध प्रमाणतः प्रसिद्धरिति स्थितम्। ___ भवतु बहिरयः, स तु परमाणरूप एव तस्यैव प्रत्यनत्यानापसे विपर्ययादित्युपक्षिय २. प्रत्याचक्षाण श्राह अस्यासन्नानसंसृष्टानाणनेपाक्षगोचरान ॥१०४॥ अपरः माह तत्रापि तुल्यमित्यमपस्थितिः । इति । अत्यासन्नान् अतिशयम निकटवर्तिनः, इत्यनेनाणूनी प्रत्यत्वे निमित्तमुक्तम् ।। यद्येवं रूपस्य रूपनैकट्यान् यथैकप्रत्याविषयत्वमेवं रसादेरपि स्यादिति चेत् । न ; तस्य २५ देशतस्तन्नैकश्येऽपि एकप्रत्यक्ष कार्यशक्तितस्तदीवात् रूपस्यैव हि रूपान्तरेण संस् न रसाः। कार्यान्तरापेक्षायां तु तस्यापि "तदरस्येव, रूपादिसाधारणस्यैवोदकाहरमादेशनात् । असं टान् संसर्गरहिताम् अणनेष सत्रयविनम् अक्षगोचरान इन्द्रियज्ञानविषयान् , अपरो । योगाचारात अन्य; सौत्रान्तिका पाह-तयोत्तरम् । तत्रापि प्रत्यासत्तावपि न पूर्वसेव तुल्यं । : बासनायाः । २ हेतुयाराना यह -आ०,०,६०३ प्रकारे अभ्यालिबान. ३१३५१, ३.प. एष मा०, बस, प० । -भासना-२०,२०,१०। ५-सपो मा०,०,०। रसाः। ॐ नैडण्याभवात् एक यक्षकार्यशतगपेक्षया मैकव्यम् । ९ रसादेरपि । १० भैकव्यम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy