SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ १११०३ प्रथमः प्रत्यक्षप्रस्ताका श्व ? गोपुरालकादिषु । कोशः १ युधिपूर्वैः, युद्धं बुद्धिर्विष्यते अस्येति' बुद्धी, पुद्धिमान् पूर्यों हेतुर्येषां तेः । यथा येनासिद्धादिप्रकारेण तवं धुद्धिपूर्वत्वं नेष्यहै। य? भूधरापिषु यौः तथा हेन प्रकारेण गोचरनिर्भासः विषयप्रतिभासे; वृष्टरेव भयादिषु, आदिशब्दादुन्मादादिषु । कीरशैः ? माघभावनाअन्यः, अविद्यमानशाहया वासनयेव जन्यैः, अन्यत्र जाप्रद्विषये तत्वम् अबाह्यभावनाअन्यत्वं 'नेष्यते' इति ५ गखेन सम्बन्धः इत्यवगम्यताम् । तथा हि-युक्तं तारशादेव विषयप्रतिभासित्वप्रल्पयत्वादे अन्यत्रापि भावनाजन्यत्वसाधन मारशस्थ भयादो तम्याग्निपरिज्ञान नान्यादृशान् । अन्याशन तन् आप्रत्प्रत्ययेषु पर्वतादिषु सनिवेशादिवत् । कुत एतत् ? अन्यत्र कुसः ? स्त्रयं तन्त्र नाका बुद्धिपूर्वयुद्धकाणम् गत्तेऽपि मान्यत्वयुद्धेरभावान् । अपरामृष्टविशेष सामान्यमेवात्र हेतुरिति चेत् ; न ; बुद्धिपूर्वत्थेऽपि तस्यैव तत्वापत्तः । कथं पुनः सनि. १० वेशादिवस्तुविशेषे सति दृष्टस्य "सन्मानानुमानम् , पाण्डुद्रव्यविशेष एवं धूमे दृष्टस्यानलस्य पाण्डुद्रव्यमानादपि तत्प्रसङ्गात् । तदुक्तम् "वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः । में युक्तानुपितिः पाण्डद्रव्यादिव हुताशने ।।" [प्र०या० १।१४] इस्यपि न समाधानम् ; भावनाजन्यत्वस्यापि तन्मात्रात्तवभावापत्तेः । ततो विषयनिर्भासादि. १५ विशेषस्यैव साध्यव्यामिः, तस्य च सनिवेशादिवत्प्रकृते' धर्मिण्यभाषास् न तसः साध्यसिद्धिः। नन्वेवं कृतकत्वादनित्यमपि न सिस्वेत् तस्यापि घटादौ साध्यव्याप्तवया प्रतिपन्नस्य शब्द धर्मिण्यभावादिति चेत् । अत्राइ अश्रमिथ्याविकल्पौधेरप्रतिष्ठानकैरलम् । इति । अत्रास्मिन् न्याये सति मिथ्याधिकल्पौधैः असत्यविकल्पप्रवन्धेः अलं पर्याप्तम् । २० कीरशैः १ अप्रतिष्ठान न विद्यते परपक्ष पर दोपतया प्रतिक्षाने प्रतिमा येषां तैरिति । पनिवेशायसिद्धतोद्भावनपक्षेऽपि तेषां भावादिति भावः। यदि बा, भवतु सनिवेशादेवुद्धिमसोऽपि सिद्धिः, स तु चिप एव अन्यस्य बुद्धिअस्थासम्भवात् , अनित्याच "अन्यत्राक्रियाविरहात् , अविभुश्च निरंशत्य व्यापित्वायोग्यात् । वाशश्च वासनारूप एव । ततो न सरिसक्षी काचिदस्माकं परिपीडा, परितोषस्वैध भावात् । २५ अव एवोकम् "प्रधानाना-प्रधानं ददीश्वराणां तथेश्वरः । सर्वस्य जगतः की वासना देवता परा ॥" [प्र०वार्तिकाल. ३१३५१] इति । 1-ति बुद्धिमान् भा०,०,०। "प्रीद्यायलोऽनेकाचः (शाकटा० ३१३४१५३) इति सूनेष पुरधान्दा सरस्व इन"-मटिका विश्वप्रतिभासित्यादि । ३ विषयप्रतिभाखिवसामाभ्यम् । सामान्यमानस्य हेतुत्वा । पतो। ५ बुद्धिपूर्ववस्व । ६ निवेशमात्रात् । ७ अनुमान प्रसस्त । ८ विश्वप्रतिमासमात्रात्म त्प्रत्यये । १.निस्के।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy