SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ म्यायविनिश्चयविवरणो इति चेन् । कथं तईि नासा विच्छेदो विसदृशस्यादिश्वेदान् । तच्छक्तिप्रवस्य विच्छेदादिति घेत् ; ; तस्यापि विसदृशकार्यत्ये सदरोगात् । सतुशक्तियोधविच्छेदात्तद्विच्छेदकल्पनाचाम् अनवस्थानोपात्रा सन्म 'तन्मात्रभावित्वं वासा देशादिनियमात्मा विच्छेदः । नाप्याकारनियमात्मा; व्याहारादिनेवाकारान्तरेणापि विसदृशावश्यन्तवा तदुत्पत्तेः । याह्यापेक्षाया 'तूएपद्यते । ५ बायाद् व्याचारादेव देशाविनियवहेतुबलान्नियमोत्पतेः साक्षात , पारम्पर्येणापि तदाहितादेव संस्कारादन्तरङ्गनियमोफ्नोतप्रबोधातदुत्पत्तेः । ततो दुर्भाषितमेतन "कस्यचिरिकश्चिदेवान्तर्वासनायाः प्रबोधकम् | ततो घिय विनियपो न बाझार्थव्यपेक्षया ।" [प्र०या० २१३३६] इति । यदि बाह्यानियमः कथं स्थप्ने स्वशिरोधारणादेर्शनम् , तस्य साचादभावात् , प्राग१० प्यरष्टैरिति चेन्न ततोsपि । जन्मान्तरमहादेव संस्कारवाहितस्तज्ज्ञानान् कुतो न सर्वदा? कुत्तो वा रागादीनां भियमः १ २ हि सग्रालम्बनमुरोगि, तप्तो रागहेतोरेक विरागस्यापि दर्शनादिति बेत् ; न, अन्तरण सहायस्यैव सर्च तन्निशमकवान् । ततो थैदा अन्तर यनिमित्तं च देव तदेव मान्यदा मान्यरुय ज्ञानरागादिकार्यमुपजायज्ञे । 'वासभेषान्तरक तस्या एष तेद्रता स्वतः सकलप्रतिभासनियामकत्वेन संवेदनादिति चेत् ; कुतो विप्रतिपत्तिर्यतस्त बानुमानम् ? अनिश्चया१५ दिति चेत् निश्चयादप्यनिश्चितात्कुतस्तदभावः" ? न हि स्वतस्तस्यै निश्चयो कासनावत् नाय. न्यतः ; अनवस्थादोषात् । अनिश्चितावपि स्ववेदमात "तनिवृत्ती वासनायामपि स्यादिति व्यर्थमे तवानुमानम् । तस्मादवेसनमेवान्तरई तस्यैव प्रकारजन्यभिचारवतः कार्याप्रतिपत्तेः। तदेव च भयोपशमविषयमद्वाहतसंस्कारसाहान्येन विद्यार्थमयथार्थव प्रत्यय मुपजनयतीति सूक्तमेतत्-'परापेक्षा दयाहारादिधियो पिच्छिन्नतिभासिन्यो २० यतः' इति । ___'यथा' इति साहश्ये यथैसा परापेक्षास्तथाऽन्येऽपि दृष्टान्ता इत्येवं साध्यबैकस्य दृष्टान्तस्य "प्रतिपाद्येशानी तत्र सत्यपि "सन्मानभाये साध्यासिद्धिमावेदयन्नाह सनिवेशादिभिष्ट्रगोपुराहालकादिषु । बुद्धिपूर्वैर्यथा सत्य नेयले भूधरादिषु ॥१२॥ तथा गोचरनिभीसैईष्टैरेव भयादिषु । अयाह्यभावनाजन्यैरन्यत्ययगम्यताम् ॥ १०३ ।। इति । सन्निवेशः संस्थानविशेष आदियेयामचेतनोपादानवादीमा इष्टरुपलब्धः । नामात्रमादित्येपियाम् । ३ आकारनियममा निदाज्ञानादपि.५ मायालारमात् । ६ ज्ञानता या शर, य०, ५.1 4 व आ०,०,१०। ९ बासनाचता पुरुषेश शासनायाम् । ११ विप्रतिषस्वभावः । । निश्रयस्य । १३ निथयस्वेदनात् । निश्चये। १५ विप्रतिपत्तिनिवृतौ । १६ प्रति. पा-१०, २०, ५०1१७दानामानन्यर।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy