________________
प्रथमः प्रत्यक्षप्रस्तावः
४०३
इति वचनादिति चेत् । कुतः स्वप्नदर्शनस्य सर्लभावः । कुतश्चिनिश्चयादिति चेत् । न; 'तस्य वासनाबलभावित्वे ततोऽर्थस्येद तस्याप्यसिद्धेः । वस्तुतथाभावभावित्वे तु हेतो. उयभिचारः, वस्य कार्यत्वेऽपि तद्वलभाविवाभावात् । लोकाभिमायादेव तस्य तर्लभावित्वं में स्वत: मया कुतश्चिग्निश्चीयत इति चेत् ; न ; लोकस्यापि तत्र तन्मात्रभावाभिप्रायस-- भावात् । तदाह
नसियति । तन्मानभावो दृष्टान्ते सर्वत्रार्थोपकारतः ॥१०॥
पारम्पर्येण साक्षाद्वा परापेक्षाः सहेतवः] । इति । नसिद्धयति । स एवं वासनाभेद एव तामानं वरमात भायो जन्म । क्य? दृष्टान्ते निदर्शने । कियति १ सर्वत्र सर्वस्मिन् स्वप्नविष्ठवभाविनि विप्लवान्सरभाषिनि च । फरमात् १ १० अर्थस्य नीलादेसरकत्वेन ब्यापार उपकारोन विषयत्वेन , असत एव सदा तस्य प्रतिभासनात् , तस्मात् । कथम् ! पारम्पर्येण अविप्लवे दर्शनमर्थात् ततः संस्कारस्ततश्च विप्लवे नारीचौरादिदर्शन मिसि परिपाटिः पारम्पर्य तेन । दृष्टान्तमाह-'साक्षाद्वा' इति । 'या' इति स्वार्थः, साक्षाद अव्यवधानेन वा[अ] विश्वे यथा सदुपकारस्तथा पारम्पर्येणान्यदेति । सौत्रान्तिकाधनुगमेन चेदमुक्तम् , "स्यत: साक्षावपि तत्र तदुपकाराभावात् । की शास्ते घटान्ता यत्र साक्ष्मदिन पारम्पर्येण तदुपकार इवि प्रश्नयस प्रत्याह
। परापेक्षाः सहेतवः । विच्छिन्नप्रतिभासिन्यो व्याहाराविधियो यथा ॥ १.१॥ इति ।
व्याहारो वचनमादिर्यस्य व्यापारस्य तस्य धियों बुद्धयः । कथम्भूसा ? पर बाय “ध्याहारादिकम् उपकारकमविप्लये साक्षादिवान्यदा पारम्पर्धेणापेक्षन्त इति परापेक्षाः, २० तत्र हेतुः सहेतवः सकारणिका यह इति । न हि परानपेश्चत्वे सहेतुत्वं परस्यैव हेतुत्वात् ।
एवापि वासनेष परमस्तु किं व्याहारादिनेति चेत् ; पाह-'विच्छिन्नमतिभासिन्यः' इति । विच्छिन्नं विच्छेदः देशादिनियमस्तेन प्रतिभासन्ते इति शीलास्तथोकाः । नहि व्याधारादिधियां वासनामात्रफारमरखे देशाविमियमः सम्भवति । तथा हि-पूर्व ज्ञानं यासना, तच्च न सहशमेव, विसरशादपि तद्धियां भावात् । सा(ता)दशादेव व्यवहितात्तद्भावः, २५
सस्यापि साराअवहितादेव सव इति चेत् । कयं तेषां विसऔरतुपादानोपादेयैरेकसन्तानत्वं - यत इर्द सङ्कलनम्-नीलमवलोक्य चोरव्यापार पश्यामि' इति । भवतु घिस शादपि तनाव
निश्चय । २ स्वरमदर्शवम वासनाबलभावित्वस्य । ३ वासमाल ।स्वप्नदर्भम। ५-५ सारनामे-RO4. प.1 ६ चिडवेनारि पोय- प-1 संवेदनाद्वैतपादिमतेन । ८ नवहारा , ०, १.५ यथा पा-आ०, २०, ५०1१. नीरमय-प्रा०, २०, प० ।