________________
ર
न्यायविनिश्रयविवरणे
कस्यचित्तु यदीयेत स्वत एवातिरूपता । प्रथमस्यापि सद्भाव इति सर्वाना || प्राप्तेरथापि पूर्वेण प्राप्तिरूपेण सत्यता । अन्योन्याथय इत्येकासत्यत्वेनोभयस्य तत् ॥ अथ कारणशुद्धीतज्ज्ञानस्यास्ति सत्यता । ज्ञानस्यापि सत्यत्वं तत्कारणविशुद्धितः ॥ एवं परापरोक्षादस्था प्रसज्यते ।" [प्र० वार्तिकाल० ३१३५१]
[ {}s
इति चेत्; न; अभ्यासे स्वतः अन्य परतस्तत्सत्यत्वस्य निश्चयत्। न चानवस्थानम् पर्यन्ते कस्यचिदभ्यासक्त भावात् । अवश्यं चेदमकर्तव्यम्, अन्यथा अर्थज्ञानवत् सन्तान१० भेदज्ञानस्यापि सत्यत्वानिश्चयात् तद्विषयस्याध्यसिद्धिप्रसङ्गात् । न चैत्रं केशादेरपि तानासिद्धि: : तत्र स्वतः परतश्चासत्यत्वस्यैव निश्चयात् । तदाह-
न हि केशादिनिर्भासी व्यवहारसाधकः ॥ ९९६ ॥ इति ।
केश आदिर्यस्य मशकादेस्तस्य निर्भासः प्रत्ययो न हि स्फुटं व्यवहारसाको व्यवहारः स्वतोऽभ्यतो वा सत्योऽयमिति निश्चयः, प्रसाश्रकः सद्विषयत्वेन १५ अलङ्कारको यस्य सः इति कथमसः प्रतिभासनम् ?
आस्तादनन्तरं निरूपणात् । पर आइ
वासनाभेदाद्वेदोऽयम् [ सिद्धस्तत्र न सिद्ध्यति } | इति ।
पूर्वपूर्वविकल्पोपशीतः संस्कारी वासना, सद्भेदो दार्श्वशैथिल्यलक्षणस्तस्मात् तमाश्रित्य अयं प्रतीयमानो घटादिज्ञानं तथ्यं मिथ्या च केशादिज्ञानभिति भेदो निर्णयः २० भिते मित्रतया व्यवस्थाप्येते परस्परतः तथ्यमिध्याज्ञाने येन स भेदः' इति व्युत्पत्तेः । संस्कारदादशैथिल्याभ्यामेव हि चिज्ज्ञाने तथ्यमिध्यात्व विभागविनिश्वयो न विषयभावाभावाभ्यामिति कथं तत्रियासिद्धिरिति मन्यते ?
तत्रोत्रम्- 'सिद्धस्तत्र' इति । अपिशब्दः द्रष्टव्यः । तत्रापि सन्तानभेदनेऽपि सिद्धो निश्चितो वासनाभेदाद् भेदोऽयम् । तथा च ततोऽपि कथं तद्भेदसिद्धिः १ मा २५ भूत् तद्भेदस्य ज्ञान सत्यत्वनिश्रयस्य च वासनाभेदादेव भावात् ।
"
"कार्यत्रात्सकलं कार्य वासना भेदसम्भवम् ।
कुम्भकारादिकार्य वा स्वदर्शन कार्यवत् ॥" [प्र० वार्त्तिकाल० ३।३५.१ ]
१ अन्यथा आ०, ब०, प० । अभ्यासददसायाम् २ था तज्ज्ञा-भा, ब०, प० । ३ नीतसं
५०, प० । ४ "वासमा पूर्वविज्ञानकृतिका शक्तिहयते "प्र०वार्तिका० ० १८ ५ दाद- ना० ०६ तथायथं ततोऽपि आ०, ब०, प०