________________
न्यायविनिषिधर पो
Rek
दुपलम्भकारणावैगुण्येऽपि संयोगो नोपलभ्यते " [
] इति । तस्मादेषं धर्मत्वादेव संयोगादेः प्रदेशवृत्तित्वं न 'व्याप्यस्य प्रदेशवस्वात् । तद्वचनस्यापीति चेत्; न; तद्धर्मणः संयोगस्यैव बौद्धं प्रत्यसिद्धत्वेन त्वानुपपतेः । अप्रसिद्धोऽपि परप्रसिद्धेन येते व वाय-वधा सम्म निर्विकल्पकेन ज्ञानेन तदेव सविकल्पकं ज्ञानमात्मसर्श कथञ्चिदुत्पादितं कथश्चिमेत्यभिन्नस्यैशंशः परिकरूप्यते तथा संयोगाद्याधरस्यापीत्यदुष्टं संयोगादेः प्रदेशवृत्तित्त्रम्" [ इति
चेत्; न; वैषम्यादुपन्यासस्य । न हि विकल्पज्ञानम् एकान्तेनाभिन्नमेत्र, सरशेतरस्वभावयो: - तदर्थान्तरत्वाभावानभ्युपगमात् । सदनर्थान्तरत्थे तु कथं ताभ्यामन्योन्यभेदिभ्यामभित्र earance १ येनोच्यते- 'अभिन्नस्यैव' इति । न वावयविन्यपि कथविद् भेदवत्येव १० संयोगादेः प्रवेशवृत्तित्वम्, 'संयोगस्येय' इत्यादिविरोधाद्, अनेकान्तवादोपाश्रयप्रसङ्गाच्च । बौद्ध स्थापि senre deveङ्ग इति चेत् ? * एवमाह-'न' इति ! " चित्रप्रतिभासाप्येकैव बुद्धि : " [ro वार्तिकाल० २१२१९] इति वचनात् । क इदानीं जैनासस्ये विशेष इति चेत् ? न; पर्यन्ते तस्यापि तेन निराकरणात् "अविभागोऽपि बुद्ध्यात्मा" [प्र० वा० २।३५४] इत्यादिवचनात् । न संयोगान्तेन स्वमायादेव प्रदेशवृतित्वं चलनस्य, अपि तु व्याप्य१५ भेदादेव इति न सन्दिग्धो व्यतिरेकः तत्रियस्यैष भावात् । तस्मादुपपन्नमेतत्-नैकोऽवयवी चलाचरत्वान अन्यथा तदयोगादिति ।
३७०
।
i
I
"तथा, 'आसामावृतखात्' इति च नन्विदम् अश्यन्देव सिनेषु नात्रयविनि तस्मादसिद्धमिति चेत् अक्ष्यविनि तर्हि किम् ? आवरणमेवेति चेत्; न; मनामध्यदर्शनप्रसङ्गात् । 'अनावरण मेष' इत्यपि न युक्तम्; अविकलस्य दर्शनापत्तेः अविकल एक सर २० इति चेत्; न; तथानुभवाभावात् सन्देहानुपपत्तेश्च । न हि अविलष्ट्र एव सन्देहः । भवति चायम् अर्धायुतं पश्यत: किमयं देवदसः किं वा तदपरः' इति च । अवयवाग्रहणात् सन्देह इति चेत् तदग्रहणेन तदर्शनस्य प्रतिबन्धे कथमविष्टदर्शन कल्पनम् ? अप्रतिबन्धे तु क द्विरोधित्वात् । निश्चयरूपं च दर्शनम
+
सत्र सन्देहो निश्चिते 'तदनुपपत्ते, निश्चयस्य "व्यवसायात्मकं ज्ञानं प्रत्यक्षम् " ] इति वचनात् । कथं चयमवयवप्रण २५ मन्तरेण दृश्येत ? 'तैलस्य तद्दर्शनं प्रत्यनङ्गत्यादिति चेत्; न; कतिपयाषयग्रहणाभावेऽि 'सत् । कावयवहणमेव 'वेदनङ्गमिति चेत्; कथमिवानी सकलावयवनिष्ठतया दस्य
1
१] अवयधिनः । २ निर्विकल्पशालेन। ३ भावावनभ्यु ता० । विकल्पज्ञानान्तरस्वभावयोर्मित्रत्वाभ्युपगमात् । ४ विस्पज्ञानस्य ५६ विद्धिरिति वपनस्थापि देश-आ०, ब० । ८ तु च्यव्याप्या० ० प० ९ का आ०, ब०, प०:१० तथा वृथा नाव-अस०, ब०, ९० । “अथवा अम्मा विरुद्धधर्मसंसर्गः । तथा हि-आवृते एकस्मिन् पाप्यादी स्थू स्यार्थस्य भावानारूपे युगपद्रवन्तौ विरुद्धधर्मसंयोगमस्य आनंदवराः । - वयविनि १० ८५११ देवानुपपत्तेः । १२ अवयव १३ अवयवस्य । १४ अवदर्शनात् । १५ अभ्यावेदर्शनानम् ।