SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ प्रगमरवक्षप्रस्ताव: ३७१ दर्शनम् , सत्येव तहणे तटुपपत्तेः ! मा भूदिति चेत् ; कथमधिकलदर्शनं 'सनिस्वभाव. विकलस्यैव पर्शनाम् । तमित्वं नाम तत्समवायः, तस्य च तचो भेदान् न सरयाष्टाक्ष्यपनिदर्शनत्य चैकस्यमिसि चेत् । कथमर्थान्तरत्ये तस्य तेन तनिष्नोऽवयधीति व्यपदेशः ? सम्बन्धादिति चेत्र ; सर्हि स्वभावः कथं तदग्दर्शने दृश्येत ? तस्वभावतया मादीति चेत् । न ; दर्शनकायस्थोकयात् । तस्यापि सतो भेदादग्रमदोष इति चेत् । कथं न ५ सम्बद्धोऽवयत्रीति व्यपदेशा ? सम्बन्धादिसि च । न ; दहि' इत्यादेरावृत्या चक्रकापत्तेरनवस्थानास । ततो दूरमनुसत्यापि कस्यविरसम्बन्धस्य वत्स्वभावत्वं चेदभ्यनुज्ञायेत शच्यस्य तन्निनस्वस्वैव तदभ्यनुज्ञातव्यम् । न च तस्य सकलायवप्रणमन्तरेण दर्शनम् , आधेयदर्शनस्याधारग्रहणसव्यपेक्षयात । श्याक्यनिष्टतथैव तु दर्शनेऽपि सिद्धे विकलदर्शनम् । न च "तत् अनावृतस्योपपन्नमित्यषयविन्येस अर्धावरणभावाभासिद्धत्वं साधनस्थ । 'सन्दिग्धन्यति- १० रेकत्वं तु पूर्धवटुवाच्य समायतिव्यम् । ततो भवत्येवास्मादपि हेतोकोऽवयवीति । ____तथा "रतारतस्यादित्यतोऽपि । रक्तारहि तन्तुभिरारब्धे पटे अवश्यम्भवत्येक रतारतमा तया रूपभेदो न भवस्येष सत्रैकस्यैव रूपस्य चित्रस्य भावात् । तथा च प्रतिपतिः चित्रमिदं रूपमिति चेत् ; न; 'चिनं चैकं च' इति व्यापाता-भेदस्य चित्रार्थत्वात् अभेदस्य कार्थत्वात् , भेदाभेदयोश्च परस्परपरिहारस्वरूपाधिकरणतया विरोधस्य सुप्रसिद्धत्मात् । उपच-१५ "चित्रं तदेकमिति चेदिदं चित्रतरं ततः ।" [म. या० २।२००] भवतु तदेकमेव न चित्रं नीलपीलादिविशेषैरनिदेश्यस्यादिति चेत् ; न; सारस्याप्रतिभासनात् । अप्रतिभासितस्यापि ध्यग्रहणादनुगमः, नीरूपस्य व्यस्य दर्शनायडेगादिति चेत् । कधम्नुपयस्य द्रव्यप्रतिपत्त्यतस्वम् अभ्यत्रैवमदर्शनान् । तथापि तस्कृल्पने फिमरूपस्यैव द्रव्यस्य न दर्शनकल्पनम् , अविशेषात् ? भवत्येक तयूपं प्रतिभासयच, तथापि कथं तत्र चित्र. २० प्रतिमासः १ चित्ररूपानयवसम्बन्धादिति चेत् ; न; उपाधिकृतस्येन विभ्रमस्यापत्तेः । न चासो विभ्रम पत्र, चित्राकारबसपस्यापि ततोऽसिद्धिप्रसङ्गात् । चित्रत्व एवासी विभ्रमो ने दूप इसि चेत् ; न; विप्रभेटरात्मना तस्यैव चित्रत्यायः, तस्य च बसुतस्तत्त्वे तपस्यैव किन्न स्यात् ? तदप्युपाधिनियमानमेव न छास्तवमिति चेत् ; न तत्प्रतिभासस्यापि विघ्नमस्यापत्तेः । न चासो विम एव ततश्चियत्वरप्राध्यप्रतिभासस्थापि असिद्धिप्रसङ्गात् । चित्राकार एवासी विक्रमी -. ---....-...-...--------------------. .. - ....1-विकल्पद-भा. ., १० । अक्यनिष्ट । ३ समवायस्य । अवयवात् । ५समबायेन। ६ सम्बन्धिस्वभावः । ५ तदर्शने भा०, ७, ०१ सम्पन्न्यदने : ८ मा न दी-मा०, व... सम्बन्धीs-आ., या, ५०। १. विकलदर्शनम् । १. "स्धुलस्यैकस्वभावत्वे मक्षिकापदन भारतः । पियामे पिहितं सईमास लाविभागतः ।। रक्त च राग कसिन रूप ज्येत रक्तवत् । बिहधर्मभाने का नानारयमतुज्यते।"-तत्वसंपली. ५.३, ५८४ |' तथा रागारागाभ्यां विरोधः सम्मायनीयः ।"-अवयदि नि००८५ | १२ पाप्रतिभास इलि आ०,५०,१०11३ अवयवस्यैव विचमाविभ्रमविषयत्वात् पित्राव स्यादिति मारः। 1४ अवस्वस्थ पस्मृतचित्रले। १५ भबसनरूपस्चैव । mith
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy