SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३७२ म्यायचिनिश्चयक्धिरण ने सत्प्रतिभास इति चेत् । न तत्रापि 'विभ्रमेतरात्मना' इत्यादेः पोन:पुन्यादनवाथापचः । तसो दूरं गत्वारि पर्यन्ते तत्प्रतिभासचित्रत्वं तात्विकमेव बसयम , तबसपचित्रत्वमध्यविशे. षात । वतो यदुक्त भासर्यशेन-"तसाद्विशेषतोऽनिर्देश्यरूपमात्रमेव तत्रोत्पन्नम् , चित्र प्रतिभासस्तु तत्र चित्रावयवसम्बन्धात् स्फटिके नीलादिप्रतिभासवत्" [ ] ५ इति प्रतिनिहितम पवन बित्यस्य भावात् । manticiditorial ___ भवतु तत्त्वत एव तंत्र चित्रत्वम् , सत्तु च रूपस्य स्वरूपभेदाम् , अपितु नीलस्यपीतत्यादिनानाजातिसम्बन्धादेष । न चैकत्र नानाजासिसम्बन्धानुपपत्तिः, कुसुमत्वोत्पलादित्यादिनानाजासिसम्बन्धस्यकत्रापि द्रव्ये दर्शनादिति चेत् ; जातयतद्वति व्याप्त्या वर्तेरन् , अध्याप्त्या था र व्याप्त्या चेत् । न तथाननुभवात् । न हि नीटत्यच्यामरेव तवं प्रतीयतें पीतस्वादेस्त१. पातिपत्तिप्रसङ्गात् । नहि नीलत्वमात्रेय व्या वरतुनि युक्तिमत् । पीतत्वाविपरिज्ञानमन्यत्रैवमदर्शनान ॥९०२।। न घनीलचमात्रेण तचित्रमुपपत्तिमस् । अभावासहजनावमचित्रत्यैव कस्यश्चित् ॥९०३॥ अन्याप्त्या तु न जातीनां जानिमत्यस्ति वर्शनम् । गोलाबमूलत्वगोत्वादिजासिम्वेवमदर्शनान् ।।९०४॥ नृत्यसिंहत्वयोरेकप्राणिन्यख्याध्य वर्तनम् । श्यते चेन्न तत्रापि जातिद्वित्वानपेक्षणात् ।।९०५!! एक हि समृसिंहत्वं स्वायव्यापि -इयते । नवरत्वं ततश्चान्यन सिहत्व यकशिकम् ।।९०६॥ एवं चित्रत्वमध्ये सामान्यमिति चेत्सल । नानासामान्यसम्बन्चाचित्रमित्यस्य दूपाणान् ।।९०४॥ पथैव नरसिंहत्वपुरुप गत्यादिक परत्वादेजात्यन्तरमेकमेव स्वाश्रयत्यापिच, सचिनत्वमपि नीलत्वादेरर्थान्तरमेकमेव स्वाधग्रव्यापीति चेन ; न; "एकस्याप्यनेकनीलादिधर्माधि२१ करमत्वेन चित्रप्रतिभासनिपयत्यमम्भवान्" [ ] इत्यस्योपद्वान् , एकस्यानेक. त्वाशेगाद , नीलस्यादिव्यपदेशानुपपत्तेश । कुतश्च सञ्जाति मनो स्पस्योत्पत्तिः १ पटादेवेति छेत् ;न; सर्वस्मादपि सतस्तत्प्रसन्न कश्चिदश्यचित्रः परः स्यात् । प्राक्तनामित्ररूपादेवेतिचेत् ; न; प्रथमनिपर्ने पटे तद्रूपाभावापते पूर्ण सदभावात् । पटाश्यका पादिति चेत; न ततोऽपि चित्रात् । अत्रयनेषु तदभावान् । अविवानि चेन ; न तस्य अत्यन्तरत्वेन --- ----...-..-. . . न तद्रूप इति मा०, २०१०।१तत एव १०, २०,०1३ ।४ पटावस्वरुपादपि । ---
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy