________________
१९१ ]
प्रथमः प्रत्यक्षमस्ताव
I
;
परयोगात नीलादेः पीतादिवम् । रूपत्वमात्रेणैकजा विश्वमेव न जात्यन्तरस्वमित्यपि न युक्तम् ; नीलादेरपि पीतादिजन्मापत्तेः । ततोऽवयवरूपात्तत्पस तस्यापि राजातित्वमेव, तथ्य न रूपादेव तत्र चित्ररूपस्याभाशपोः । नाप्येकेन चित्रत्वेन तत्र तदभावस्याभिधानात् । नाष्यनेकभीत्यादिना; तस्य स्वाक्षकन्याष्टर्यभावात् । न च तयापि सामान्यम; सर्वगतस्यैव तस्योपगमात् तदव्यापिनच सर्वगतत्वानुपपशे: । ततो न नानाजातिसम्बन्धा - ५ स्त्रीतिगोचरत्वम् अपि तु स्वरूपभेदादेव । न तस्यैकावयविनि सम्भवः
1
३७३
इत्युपपदम्यथानुपपस्या तदभावसाधनम् ।
वाचित उत्पद्यताम् १ समभाय्यादेः कारणादिति चेत् किं पुनर्थ. शुकस्य समवायिकारणम् ? अणुश्यमिति चेत्; न; परमाणूनामनुपलम्भेनासस्यात्, तत्र समंधायिकारणत्वस्य तत्संयोगे चासमवायिकारणत्वस्यासम्भवात् । निमित्तमात्राच्च न सत्पति: १० अनभ्युपगमात् इत्यसस्वमेव प्रणुकस्य प्राप्तम् । तदभावे च न तदुत्तरं क्रयम् सोऽपि न तदुत्तरमित्यन्त्यावयत्रिपर्यन्तस्याभाव एव तद्रव्यस्य स्थाम् । नायं दोषः, सस्थाहेतुकस्यैव भाषादिवि चेत् अवाद
T
लता सिद्वेक्ष्योपान (
सर्वथेति चेत् ] ॥९१॥ इति
स्वतो हेतुमन्तरेण सिद्धेर्निष्पत्तेः अयोगाद् अघटनास् । 'न चैकम्' इति १५ सम्बन्धः शब्दः पूर्वहेतुसमुच्चये । परमप्यत्र हेतुमाह- 'तद्वृतेः सर्वधा' इति । तस्य अवयविनः स्वावययेषु वृत्तिर्वर्त्तनं सस्याऽयोगाइ । 'न चैकम्' इति । कथं तवयोगः ? सर्वथा सर्वे एकदेशेन सर्वात्मना वा इति प्रकारेण । तथा हि सर्वात्मना तस्य तंत्र वृत्तौ; बहुस्वम् प्रत्यवयवं भवाम्, एकावयवत्वं वा । देशतो वृतौ "सेषां तदन्यत्वं प्राध्यावयव
[क] से तस्य ? तेष्वपि वृत्तेरिति चेत् नः सर्वात्मना तन्निषेधात् । देशतश्चेत्; २० न; पूर्ववदोषादनवस्थानाच्च ।
ननु "बहुत्रन्यतमो देशः, तत्साकस्यं च सर्वम्, न चावयविनो निरंशस्य बहुवम्, अतो न सर्वात्मना देतो वा तस्य वृत्तिः प्रकारान्तरेणैव सद्भावात् तस्य च विशेषप्रतिषेधदेवाभ्यनुज्ञानात् यथैव हि वामेन चक्षुषा दर्शननिषेधो दक्षिणेन दर्शनमभ्यनुज्ञापयति,
7
१ चित्ररूपोत्पत्तेः ।
स्यन्तरमिव पश्यपस्यापि । ४-प्यामा-मा
० ० ५ स्वाश्रयाय्यापि ६ स्वरूपमेन्ययानुपश्या ७ एक सद्स्य ० ० ० ८ अन्य विः। ९ अवयषेषु १० देशम् ११ "एकस्मिन् भेदाभावादेवन्दमानुपपते। प्रस्यः किं पर्व इत्स्नोऽभ्यषी व अथैकदेशेनेति रोपपद्यते प्रश्वः । कस्मात् १ एकस्मिन् भेदाभावादशब्दप्रयोगामुपपतेः । 'करमम्' इत्यनेकस्याशेषाभिधानम् ':' इति नाना करवचिदभिधानम् ताविमो ने देश उदोभैदविषयकस्मियम्युपपद्येठे मेराभावादिति । ४२११ तथा हिश्वमाभिधानमेकदेशः । निरवशेषता व सर्वशब्दस्यार्थः । तथा विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयात् प्रकारान्तरेण वृतिः प्राप्नोति । अन्यथा दि न वर्तत इति वाच्यम्।" - प्रश० व्यो० ० ७६