________________
.."
"-
E
p inemamAnamite.
...
.....:-
:-.--
...
:":...:.:"
म्यायविमिश्नविवरण
[ १९१ अन्यथा तदनुपए, तथा सर्वात्मैकदेशाभ्यां वृत्तिनिरोधोऽपि प्रकारान्तरेण वृस्तिमभ्यनुज्ञाप. सत्येव, अन्यथा 'म वर्तते' इति अविशेषेणैव वचनासङ्गादिति चेत् । तस्कारान्तर सस्य स्वरूपम् , अन्यन्ना गत्यन्तराभावा ?
स्वरूपं सस्य वृत्तिशेपटो वसत इत्ययम् । विशिष्टप्रत्ययास्तत्र क नामोपपत्तिमान १९०८॥ मेने सत्येव यल्लोके विशेषणविशेड्ययोः । दण्डी मनुष्य इत्येवं स प्रतीतिपथं गतः ।।९०९१ भेदकल्पनयाऽसौ वेत्तकृती तास्विकी कथम् ? । तत्तिर्भागवान् येन सात्विक परिकरुप्यताम् ॥९१०॥ अतारिवकं तु तरसत्वं न बौद्धोद्वेगकारमम् । व्यवहारशा तस्य तेनापि स्थितिसाचनात ॥९११॥ अन्यैव तस्य धृत्तिश्चेत समवायास्मिका मता। नयापि तस्यासम्पन्धे विशिष्टः प्रत्ययः कथम् ? ॥९१२॥ सम्बन्धावेच दण्डादेर्थतोऽयं दृश्यते गरे । कथं वा तस्य सा वृतिः पटस्तन्तु यद्यत् ॥११३।। गर्दभोऽपि तथा तेपु न भवत्यन्यथा कथम् । लोकः कथं ततो यस्तो पटमेव न गर्दभम् ।।९१४॥ सम्बन्धोऽपि तया वस्य स्तश्चेत् किन्न तन्तुभिः । इति व्यथैव सैवं चेनास्य पूर्व निवेधनात् ।।९१५॥ अन्यतयेन तेनापि तस्याः सम्बन्धकल्पने। . कथं से विशिष्टत्वं नस्य यत्तन्मतिर्भवेत् ||९१६॥ कथं वा स्यात्प्रतिक्षित गर्दभातिप्रसजनम् । तेनापि तस्य सम्पन्धे त्वत्तोऽन्यत इति द्वयोः ।।९१७॥ पक्षयोरनयस्थान प्रान्यदोषानिवर्तमात् ।
सन्मान्याप्यस्ति तत्तिरित्ययूसिक सन सा ॥९१८॥
ततो यदुक्तं व्योमवता--"त्यनुयपत्तिरिति हेतुः स्वरूपासिव वृतेः समयायस्य सिद्धसात" [प्रश ज्यो० पृ. ४६] इति ; सत्प्रतिविहितम् ; उक्तेन न्यायेन सम्बायस्यापि सित्वासिद्धेः ।
मा भूसिः, तथापि कथमसरवम् ? कयन न स्यात् १ वृत्त्या सवस्याव्याप्सेः ।
.
.
-
-
२ कल्पनाकप्ता। विशिमत्ययः ।। -सेतराम पार,
प्रतीतिर्थ गतः मा०,०, प. २०१५ धारयेत् । वर्तलम् भा०, १२, प.