________________
१९३]
प्रथमः प्रत्यक्षप्रस्तावा न हि वृत्तावेव सस्वमाकाशादौ परोपाते रूपादो सदभावेऽपि भावादिसि वेन् ; सत्यम् । सत्त्वमात्रस्य न सध्यातिः, अवयभ्यादिसत्वस्य तु विधात एव । कुन्त एतन् ? स्वबुसित इति चोन् ;न; सदनिषेधप्रसङ्गात् । न हि स्वयं वृत्तिव्याप्ततया बुध्यमानस्थैव तत्सत्त्वस्य निषेधनम् । परबुद्धितः इति चेत ; परस्यापि यदि तत्र प्रमाणमस्ति न तनिषेधनम् , सदनुमानस्य तेन प्रतिक्षेपात् । तस्यैव तदनुमानेन प्रतिक्षेप इति चेहनवत्यति तस्यैवानुत्पत्ति- ५ प्रसङ्गात् , तन्मूलत्वात् , तेन तयाप्तिपरिक्षाने सत्येव सदुपत्तः । अथ नास्ति प्रमाणम् । म तर्हि व्याप्तिनिश्चयः, तदभावेचन तनिषेधः । सत्येन तनिश्चये व्यापकाभावान व्याप्य. निषेधोपपत्तेरित्ति चेत् , ग, स्याणादन्यतो वा' मालिका भीमावस्योपाश्रयात् कथं सदाश्रयणेन कस्यचिनिषेधनम् , अतिप्रसङ्गात् । कथमढ़वायेकान्तस्य ? म हि तस्या प्यपरिजातस्यैव निषेधः तन्निषेधानुमानस्याश्रयासिद्धिदोधात् । स्वयं परिज्ञाने व पूर्ववतदनुपपत्तेः । १० परबुद्ध्या तत्परिझानस्य प्रमाणभावाभावाभ्यां विचारे प्रगिव दोषात , अकृतविचारस्वैत्र परबुद्धिमात्रस्योपाश्रयणं ताधागतस्यापि सदभीर मुदहेदविझपात् । ततः स्थितम् -'न चैकं सर्वधा तहस्तरयोगात्' इति । साम्प्रसं पूर्वपक्षसमाप्तिम् इतिशब्देन चेनदेन ए पराभिप्राय शोतनाह 'इति येत्' इति ।
अवोत्तरमाइएतत्समानमन्पन्न भेदाः संविदसंविदोः ।
न विकल्पामपाकुर्युरन्तोनुबन्धिनः ॥ १२॥ इति ।
एतदनन्तरोक्तं तत्र' इत्यादि, समानं सशम् ! क ? अन्यत्र । अपि शब्दोऽत्र द्रष्टव्यः । सदयमयों न केवलं बहिरर्थे अपि तु अन्यत्रापि विज्ञानेऽपि तस्यैत्र सदपेशमा अन्यत्वात् । तथा हि-विज्ञानमपि सांशस्वादिना वोपेण "दोपदत् निरन्तरत्वान् बहिरर्थवदिति । न वेदं स्वतन्वं साधनम् ; बहिरर्थे पश्चतस्तस्योपगभानानिष्टापत्तः, २० अन्यथा तमिदर्शनोपन्यासायोगान् , अपि तु प्रसङ्गापादनम् । तदपि ने तत्वतस्तत्र तस्व. व्यवस्थापनार्थम् अतत्र स्वयमपि तदनभ्युपगमात् , अपि तु व्यामिविघटनार्थमेव । यदि निरन्तरत्वं दोषवस्येन व्याप्तं विशानेऽपि तद्भयत तत्रापि तस्य विद्यमानस्वाविति । तस्यापि बालवत् परित्यागे किमवलम्बनो बहिनीय दूषयेन् ? निरवलम्बनस्य तत्पोषणस्यामनिवारणात् ।
तो नास्ति तस्ये "तेन व्याक्षिः, सविकलेऽपि विहाने तस्य भावात् । ततोऽनेकान्तिकत्वान्नातो" २५ - यहिरमें तद्वत्रसाधनमुपपन्नम् । ततो यदुक्तं न्यायवार्तिके-'यः परेण "मोदितं दोपमनु
तदमावादि-आप, प.। २ निषेधानुमानस्प। ३ प्रतिपेष मा..द,०। -वेधोऽतिभा., ०, 101 ५ मिषानुस्पलेः । ६ तथाग-०, ब०, १०। ७ पोषर्ष मा०, ३., 14 स्वतन्त्रमा-भा०, ०, ५०! १ निरन्तरत्वस्य । १. दोषयम। " निरन्तरस्यात् । १२ नौधिसम् भाक,०,५००