________________
1 १३९२ दुत्य 'भवतोऽप्ययं दोषः' इति अवीति स निगृहीतो वेदितव्या" न्यायवा० ५।२।२१॥ इसि ; तत्प्रतिविहितम् ; 'दोषमनुवृत्य' इत्यस्यासिद्धः, व्यभिचारोगबनादेव तदुद्धरणात् । 'भवतोऽपि' इत्यस्य च, ज्याप्तिविघटनचलेन तदुद्भावनोपायत्वात् । एतदप्यन्यत्तत्रैव
"यत एवासावुत्तरे वक्तव्यप्रसङ्गं करोति अत उत्तरापरिज्ञानान्निछते" [ न्यायवाय ५ ५।२।२१ ] इति । तदपि दुर्भाषितम् ; प्रसङ्गकरणस्यैवोक्तमीत्या सदुत्तरत्वेन तदपरिझानस्या
भावात् । अन्यदयुत्तरमेवं विधे विषये सम्भवति, तस्यापरिक्षामाभिगृहात इति चेत् ; ; प्रकृतस्य परिज्ञानाजयस्यापि प्राप्तेः । न तदुभयं योगपद्येन ; विरोधात् ।
निमहाजयो नास्ति जयश्वेनारित निग्रहः। निम जयश्चेति व्याहतं युगपद् वयम् ॥९१९॥ अपरिज्ञानमप्यत्य कस्मादप्रतिपादनात् । न निग्रइभयात्तस्य परिज्ञानेऽपि सम्भवात् ॥९२०॥ एकदोषाभिषामेन परपक्षे हि दूपिते । दोषान्तरप्रवाशे हि निग्रहायैव कल्पते ।।१२१॥ ससो दोपान्तरस्यापि निग्रहो यद्यकीर्तनम् । सतो हेवन्तरस्यापि नियहः स्यादकीम भम् ।।९२२॥ ततस्तत्कीसन योगैर्निमहः कल्प्यते कथम् । इयमेर स्वयं देषैरन्या प्रतिपादितम् ॥९२३१ "चादिनोऽनेकहेतुक्ती निगृहीतिः किलेप्यते ।
मानेकपणस्योक्ती वैतण्डिकविनिग्रहः ॥” [सिद्धिवि० परि० ५] इति २० तसो न युक्तम्-'उत्सरापरिज्ञानान्निगृह्यते' इति ; तदपरिज्ञानस्यैवासिद्धः । एवमन्य दपि समानदोपापादनं निदोर्ष प्रतिपत्तव्यम् । वन्न मतानुजा नाम निग्रहस्थान सम्भवति ।
मा भूत् 'चौरस्त्वं पुरुषत्वान्' इत्युक्ते 'भवानपि चौर: तत एवं' इति प्रसङ्गकरणबुरखा प्रतिमुवाणस्य सनिग्रहस्थानम् , चौपादनयुश्या तु प्रतिषसो भवत्येद, परापादितस्व. चौस्यात्मन्यभ्युपगमात् , अनभ्युपगमे हि न पुरुषत्वं तत्र हेतुर्यक्तव्यः किन्तु पद्श्येणानतिसृष्टम सम्बन्धः, न योक्तः सः, इ.,त्तरस्यापरिज्ञानेन परमतमनुजानतो. भवत्येव तन्निग्रहस्थानमिति चेत् ; कस्तेन तं निगृहीयात् ? वात्र ; परिषद्मलादिपरिमहवैफल्यापत्तेः।। परिपालादय एवेति चेत् ; तेनापि कादिनो गुणाभावात् जयमपश्यन्तः कथमितरं निगृहीथुः । जगामा निपहानुपपत्तेः। न च तस्य स्वपक्षसाधने गुणः, चौर्य प्रति पुरुषत्वस्थानकान्तिकत्वेनासाधनत्वात् । परत्र सदभ्युपगमकरण स" इति चेत् । न ; तस्याप्यन्यायनिवन्धनत्येन
---
- याचनाति उत्तम् 1 २ अयपराजयी । ३ स्वती भा०,०,५०४ निग्रस्थानम् । ५ अनलिस्ट परद्रव्धसम्बन्धपत्रवादिति ३६ मुणः।