SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ३७७ १९९२] प्रमः यक्षरता . दोषत्वात् । विजिगोणेः कथमपि सत्करणं गुण पति पेत् ; न ; चपेटाविनापि तस्करमस्य गुषत्वप्रसङ्गात् । हेन तस्करण परिषत्पतिर्न सहते धर्मयुतेरिति चस् ; व्यभिचारिहेतुना सस्करणं कथं सहेत अधिशेषात् ? स्वयमपरिहानादिति चेत् । न : स्वतस्तस्यापरिज्ञानेऽपि प्राचिनकवचनान परिज्ञानोपपत्ते:, प्राश्निकैश्च तचनस्यावश्चम्भावात् , अन्यथा तद्वैपाल्यात् । परिक्षातमपि सहते न्यायासस्ने नस्य गुणत्वेनाभिधानादिति चेत् ; शास्त्रान्तरे तस्य दोषत्वेना. ५ भिधानाम् न सहेतापि । सस्कर्थ वस्माकान्तेन वादिनो जयो यत 'इतरस्य निग्रहः स्याम् ? सम्म कश्चिदपि मतानुज्ञानं निग्रहायशल प्रसझेन । कथं पुनर चेतनाथदोषेण चेतमस्य दूरणं तस्करदोषेण साधोरपि तमसङ्गादिति चेन् । स्थादेवम् ; यर्थेऽज्यचेतनवं तस्थायलम्बनम् , तदभावामधेतने न भवेविति। न चैवम् , अर्थेऽपि नैरन्तर्यस्य तदवेलम्मनस्यात् , सस्य च घेतनेऽप्यविशेषान् । न च सदवलम्बनस्य चेतनभेदैः प्रतिक्षेपः, १० तस्यापि प्रतिक्षेषापतेः । तथ्य दोषस्यामिधायिध्यमाणत्वात् । उदाह-भेदाः चेतनेतरवलक्षणाः, व्यक्तिभेदारहुवचनम् । कयोस्ते? संविदसंविदोः ज्ञानार्थयोः, विकल्पान् सांशत्यादिदोषपरामर्शान् न अपायुः, न प्रतिक्षिपेयुः । असंविद्रहणं किमर्थम् । हदैस्वदनपाकरणस्थ परं प्रत्यपि प्रसिवत्वादिति चेत् । न ; तस्य निदर्शनार्थवाद् असंविधत् संविदा अपि तानापाकुयुरिति । तत्र हेसुमाह-नरन्तर्यानुवन्धिन इति । नरन्तर्य प्रत्यासित, तदनु. १५ बन्धिनस्तदवलम्बिन इति । नैरन्सय "मनस्थ से दोषोत्पत्तिनिवन्धनम् । मिदास्तत्प्रयुक्तस्य दोषस्य क्षेपकाः कथम् ? ॥९२४। 'सस्थापि तैः प्रतिक्षेपे सान्तस्त्वमघाधिलम् । चेतनेषु भवेत्तस्य तदभावस्वनिश्चयाम् ।।९२५|| निरन्तरेतरत्वाभ्या निर्मुक्ता यदि संविदः । स्थूलस्तम्भावभासोऽयं कथं सासूपपद्यताम् ॥९२६॥ अन्यथा ताशेरेव बाहोरम्यगुभिः स्वयम् । व्यनिष्पादनास्किनु नैरन्दर्येश नः फलम् १९२७॥ यत्सांशत्वादिदोषस्य सत्राप्युद्धानं भवेत् । निरन्तरस्पस्याभावः सासरत्वं तदुच्यताम् ।।५२८॥ भवतु सान्तस्त्वमेव संवेदनानामिति घेत् ; म ; व्यवधानाभाये तस्नुपपत्तेः। -व्यवधानश्च न सजातीयैरव्यवहितैरेव ; नरन्तवशेषात् । व्यवहितैरेवेति चेत् ; न ; तशव १ बटादिमा । उत्तरस्य मा०, १०, १०३ - माप-10,20,017 अचेतनत्वाभावात । ५ दोगदलपनत्वात् । भैरन्तर्यस्य । ७ वेतोमतम् (!)। नैरस्तायुस्मा ५ सार्थस्थापि। १७ किन्तु मै-माय..!
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy