SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ HD ३७८ म्यायविनिश्चयविवरणे धानस्यापि सजातीयैरव्यवहितैरनुपपत्तेः । व्यवहितैरेवेति चेत् । न ; अनवस्थापतेः । तथा प नीलमणिसम्मताना संवेदनपरमाणूनां परापरैरपरिमाण तत्परमाणुभिर्व्यवधानात् नीलव्याप्त सकलं जगद्गवेत् । नीलव्याप्तं जगत्प्राय पीतादिपरिवर्जितम् । तप प्रतीतिसौभाग्यप्रत्यनीक प्रकल्पानम ॥९२९।। व्यवधानं विजातीयवापि स्यात्सपरैः । तदा नीलमणिनाम न कश्चिदवविष्यते ॥९३०।। न मेचकमशिज्ञानमपि सत्रोपपचिमत् । तेपु पर्यन्तवरस्येव तथा ज्ञानप्रवर्तनात् १९३१॥ उपदानान्ययोरेवं व्यवधानप्रकल्पने । अतीय कालदूरत्वं संवित्योः सम्प्रसध्यते ॥९३२।। सतश्वव्यवधान नीलझाने फम कवित् । प्रतीतिपथमापनो भ्रश्यत्येव भवन्मते ॥९३३॥ सजातिव्यवधानेऽपि नीलसंवित्तिसन्तसेः । अनादिनिधनत्याप्तिः प्रतीति प्रतिपीडयेत ॥९३४ः। तस्मानिरन्तरत्वं तद्वक्तव्यं वेदनेष्वपि । सांशवप्रत्याभावदोषं स प्रकल्पयेत् ।।९३५।। तथा हि-नीलमणिसंवेदनपरमामूनां देशतो नैरन्तये' मध्यवर्तिनः पदंशाः प्राप्नुवन्ति षभिदिग्भागभिलेनैरन्तर्यादिति । तेरपि व्यतिरिक्तस्तस्य नैरन्तय पुनरन्ये षडशा इति, तैरेव २० सकलस्यापि गपनतलस्य व्याप्तेरनघकाशास्तदन्थे भवेयुः। तथा क्रमवतामपि सरपरमाधूनां देशको नैरन्सर्वे मध्यवर्तिनो द्वौ देशौ पूर्वापराभ्यां द्वाभ्यां नैरन्तर्या , साभ्यामपि दया नैरन्तयें परौ उभौ देशाविति तैरेवानाधनन्तकालव्याप्तेः काला कीरगुपादानादिप्रयन्धस्य भवेन् ? सर्वात्मना तु नैरन्तर्ये परमाणुमानत्यं "प्रमयस्य, मणिपरमाणूनामेकत्रैयानुप्रवेशात् । सन्ता. नस्याप्येकक्षणत्वम् , एकत्रैप परापरतरक्षणानां प्रत्यस्तस्यात् । न च प्रकारान्तरं नैरन्तर्यस्यास्ति १५ यत्रायं दोषो न भवेत् । कथं नास्ति ? तेषामक्रमाणामन्योन्यात्मकतया स्थूलीमावेन क्रमवताच दीर्घाभावेन नैरसर्यस्थोपतेरिति चेत् ; न ; कालदेध्य क्षणभङ्गधादव्यापत्तो, देशवैर्येऽर्यव. यविवस् ! एकत्र चलनादौ सर्वत्र सत्प्रसङ्गार प्रत्यवसामेव चलनादिः, न प्रत्यस्येति वेत् ; न ; तेषां प्रचयकरूपत्वेन रूपान्तराभावात् । भाके का यत्रैव तेषां चलनादिस्तव प्रवग्रस्य सविकलस्य प्रतीसिप्रसवात् । RAMACH सन्थे । ५ परमाणी । । शैः । ४ अवरम सा.,श्रा०,०। ५ -पपत्तिरिति भा०प०१.। नामादौ भा०,०, प.. ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy