SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्तावा हिं मा भूबन तत्परमाणवः नत्सतानाच, नेपामपि वाहपदप्रतिभासनात् , नु मधेशानियान चे ; तस्य निरूपस्य नियस्यमानत्वात् । नीलादिमेवा. विष्ठानमेतदितिवन : किमिद नेयां नमाधिष्ठानम् तत्र समिति चेस: अषयनिवदत्तिविकल्पाविरोधानुषङ्गान् । तदात्मत्वमिति चेत् । न ; अवयविनोऽपि स्वायययापेक्षया 'वसङ्गात् । स एवं नास्ति, कपालव्यतिरेकेणाऽप्रतिभासनादिति चेत; ज्ञानमपि नास्ति ५ नीलादिध्यविरेणाप्रतिभासनात् । नोलादीनामेकत्वमेव "तदिति चेत् ; अजयध्यपि कपालानामेकत्वमेव किन्न स्यात् । विरुद्धधर्माश्यासादिति चेत् : नीलादीनो कथम् १ अशक्यश्वेिचमत्कादिति चेत् । न ; सेनापि तदध्यासस्याप्रतिरोधात् चित्रप्रतिभासाभावापत्तेः।। किछेदमशक्यविधनस्वम् ? युगपत्प्रतिभासनमिति चेत् । न ; तथापि भेदस्यवोपपत्री योगपास्य "तनिष्टत्वात् । अपृथग्वेद्यस्वमिति क्षेत् । तदपि कुतः प्रतिपत्तव्यम् ? १० तदेकत्यादिति चेत् । न ; परस्पराश्रयात्-अपृथग्वेद्यस्वेन तस्य, ततश्चापृथग्यशस्वस्य सिद्धः। नीलादिभ्य पयेति चेत् ; न; रपि परस्परस्त्रापरिक्षाने सदपेशस्य सद्वेश्चत्वस्यापरिज्ञानात् । परिक्षाने तु नार्थनियनम् अर्थस्याप्यन्यसस्तदुपपत्तोः । अत एव नानुमानादपि तपरिशानम् । न पानुमानग?से सम्भवति विरोधात् , औतेन तस्य नैरन्तयेतरचिन्तायां पूर्वपदोषार । वनायवेधत्वमशक्यविवेचनत्यम् । एकस्वेन प्रतिभासनमिति चेत् ; न ; कपालेष्वपि तदावेना । क्यविसिद्धरप्रतिषेधान् । तदेवाह-'एतस्समानमन्यत्र' इति । एतत् परचित्ररथम् "अभेदप्रतिभासरूपमशक्यविषेशन समानमन्यत्रापि अहिरावयचेष्वपि । भक्तु समानम् , सथापि "नातस्तत्र सिधि!, दूरविरलकेशेषु "पदभावेऽपि भावादिति चेत् ; तेष्वपि कुतस्तदभावेतद्वानः सन्निवेशविशेषादेकार्थकरमा वासनाप्रबोधाटणेति चेत् । न; संवेदनभेदेष्वपि सन द तत्प्रसज्ञान । न प "सबैकार्थकरणं नास्त्येव । खरविणवद.. वस्तुत्वापत्तेः । कार्यकारणभेरे कथमसिमित्यपि न सारम् ; परस्यैव वोपरत् । न र सद्भेदा एक 'सनिवेशनिवन्धन तत्प्रतिभासनम्' इत्यादिविकल्पानसकुर्वन्ति, भेदस्वेन बालभेदाविशेपात् । तदाह-संविषसंविदोः । असंविदाहणमत्रापि निदर्शनार्थम्, असंविद इव संविदोऽपि भेदा नीलादयो विकल्पान् परामर्श नापाकुर्युः। कीदृशाम् ? नैरन्तर्यानुबन्धिनः नैरन्तर्य सनिवेशविक्षेपम् उपलक्षणमिदम्-तेनेकार्थकरणादिकमपि अनुबध्नन्ति अनूपस्थापयन्ति प्रतिभासनमिति शीलाम् इति । सवचित्रमेक हे विज्ञान सत्कथं भवेत् । निर्बाधाप्रतिभासायचेद बाघोऽप्यर्थस्तथेष्यताम् ॥९३६॥ नीलादिभेदानाम् । ३ भद्वैतसंवेदनेन। तदात्मवप्रसात् । अवधी ५ शानम् । “विरुद्धधर्माश्यासत्या. अन्यथा-वस्वधर्माच्या पाभाने । ८ मनिष्टरवात् । तस्य १.अमेवप्रतिमासस्य रूप-बाब.प.। ११ मयविवेधनत्वतः अपयशु अवसिदिः । एचयम्वभावेऽपि। १३-कारतरसनाप्रतिमेधा ०,०,401 १४ संवेदनभेवेषु। 14 घिदनमैदा एल .द्वि-०,०,10
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy