SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ज्यायविनिश्चयविपरणे । मन्येवमपि अषयपाविश्वम्भाशलक्षण एवावयशी मिति नचार्य योगस्याभिप्रेता अषयवभिन्न एव तत्र सस्याभिप्रायात् । तस्य च न सिद्धिा, तदूषणस्य तदयस्थत्वादिति चेत् ; भक्तोऽपि विकरूपमेव संवेदन सिलति । न प सत्तवाभिप्रेतम् "अविभागोऽपि जुन्यास्पा"[० सा० २।३.५४ ] इति विरोधात् । यस्वभिप्रेतं निरंशयेदनं तमायापि सिद्धा, ५ सदाविपतिदूरकस्याप्रतिपात् । अय कदाचिदिदमपि तैयाभिप्रेतम् , यौगस्याप्यवयवाविष्वभावः विवाभिप्रेत: स्यात् १ प्रयोजनाभावादिति चेत; न ; रहिरर्थस्थापनस्यैव प्रयोजनत्वात् । स्यावादानुप्रवेशस्तु भवतोऽपि, चिकचितवादस्यापि स्याद्वादत्वात् । अनुप्रविष्टस्यापि परित्याग्माक्दोषो योगस्थापि, तविषम्भावस्य परित्यागात् । तत्परित्यागे न कश्चिदवयवी, प्रकारान्तरस्य अतिशेषादिति चेत् ; चिकचित्तपरित्यागेऽपि न किञ्चिद्विक्षानं निर्भागतपस्य प्रतिक्षिमत्वात् । १. अतोन बहिनोन्तः किचिदिति सर्वनरारम्यम् । . न तस्यापि 'निष्प्रमाणा सिद्धिरतिसात् । प्रमाण न ठन वास्तवमस्ति हिरो- : घान् । अवास्तवमिति चेत् । न सतस्तस्य तत्वतोऽप्रवियत्तेस्तद्विपर्ययवत् । नापि सदप्रतिपरमेष प्रमाणम् : अनभ्युपगमात् । तत्प्रतिपत्ति न वस्तुभूतात्प्रमाणात ; तस्यैवाभावात् । अबरतु भूतादिति चेत् । न तस्यापि मशात्प्रतिपत्तावनवस्थानात् । ___ अपि च, किमिदमवस्तुभूतमिति ? अविद्यमानमिति चेत् । न तस्याऽकिंचित्कररवेन प्रमाणस्वायोग्यत् । विद्यमानत्वेन कल्पनात्तस्यमिति चेत् ; कुतस्तत्कल्पनम् ? संवृतेरिति चेत् । म: तस्था अपि मिध्याझामव्यतिरेकेणाभावात् , सत्य बोक्नीत्या निषेधाम् । संपुखरपि संवृत्या परिकल्पनायाम् अनवस्थावोधात् । तत्र सर्वनरालयमपि तश्वम् ; तंत्र प्रमाणस्याभावात् । भावेऽपि न ते संस्थ परिच्छेदः, प्रतिबन्धाभावात् । न हि तरात्म्येन तस्य तादात्म्यम् । स्वयं नैरात्म्याप्रसङ्गात् । नापि चबुत्पतिः तस्य सर्वशक्तिकस्यात् । न च योग्यत्वम् ; सस्य कार्यावसेयत्वात् । न च कार्य सत्परिच्छेदरूपमुपलम्धम् ; सत्रैव विप्रतिपतेः । ततो न तस्य प्रमाणोपपनत्व विकारचतुरा: प्रवक्तुमईन्ति । ये तु ब्रुवन्ति वे "विचारविकला इत्यावेदयति । आहुरर्थवलायातमनर्थमविकल्पकाः । इति। आहुः प्रतिपादयन्ति । किम् ? अनर्धम् अर्थस्य ज्ञानज्ञेयलक्षणस्थाभावम् , अर्थाभावेऽव्ययीभाषविधानात् । की शम् १ अर्थचलायातम् अयं तस्वनिरूपणार्थि मिरित्यर्थः प्रमाणम् , तस्य बलं विषयप्रतिबन्धस्तनागतम् अर्थषलायातम् । "कया ? अधिकल्पका न विद्यते विकल्पो निवेदितन्यायेन सस्य प्रमाणविषयत्वामावनिर्णयो येषा. ते तथोडास्तापाता इति । । अवधिभि-मा-40,401 २-औरत चिकचित्रका-81०,१०,५५। निष्प्रभागसि-मा५.1५ वर्षनराल्पविरोधात् अवास्तषप्रमाणात् । --TO, २०, ५०। 4 प्रमाणेन । नैरासमस्य। 1. मावास्य 11 वरात्म्सस्य १२ निराचारवि-श्रा,२०,२०१२ के मा।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy