________________
९३] मधमा प्रत्यायला
३८१ एतेन 'सकलविकल्पविकलसवित्तिमात्र तत्त्वमित्यपि प्रत्युक्तम् । सबैकस्य नीरूपनिषेधात्मत्वे प्रमाणविषयथासम्भात , तस्य तदलायावत्वं मुखसामप्यविफल्पकत्याविशेषात् । पर्युदासमेव, तत् फ्यु दस्तसकलबिकल्परर संवेदनस्यैव तकल्यार्थस्वादिति चेत् ; इदमयसाम् । यस्मात्
विकस्पा यदि वेद्येश्न निषेध्येरा सर्वथा । विकल्पान्न बेरेर निषेध्येरन ते क्वचिन् ।९३७॥ न होविज्ञाय तद्रूपं तदुल्लेखेन ताम् क्वचित् । सत्रामी नेति मिश्वेतुं निर्यकुश प्रभुर्जनः ।।९३८॥ वस्तुतस्तदवितावप्यारोपेण प्रवेदनात् । बहुधानकपत्तेषां निषेधः सम्मको यदि ।। ९३९॥ सन्न सारं विकलादेवारोपस्यावकल्पनात् । धायेपत्तस्य क्लसौ तु भवत्यन्योन्यसभायः १९४० ॥ अन्यायपातिकस्पश्वेत्सोऽस्यन्यस्माद्विकल्पकात् । सोऽप्यारोपासदन्यस्मादिरथं स्यादनवरिपतिः ॥९४१॥ परकल्पनया रेस्युनिकरूपास्तान सङ्कसम् । आत्मेतरविकल्पे या विकल्पविरहात्ययः ॥९४२॥ आरोपातद्विकल्पश्येनेदानी तनिषेधनाम् । तस्मादिकल्पासंवितेः तनिषेधः क्वचित्कशम् ।।९४३ ॥ किच सवेदनं यत्र विकल्पः फ्युदरयते । नीलादिरूपं तच्चेत्स्यात् सापकल्पकमेव सन् १९४४॥ नानाभागलभावस्य तस्य स्थूलस्य दर्शनात् । पकानेकविकल्पस्य तनावश्यमवस्थिवः ॥९४५॥ तद्विकल्पअपेत्तस्य न तस्यास्ति खतरे गतिः । अविचादा स्वसंविसर्विवादषिषवेऽत्ययात् ।।९४६।। अभ्यसोऽपि न ताक्षातस्याप्यन्येन साशान् । प्रतिपत्त्दै यतो दूरं प्रसरत्थानवस्थितिः ॥९४७॥ असारच तद्वित्तिस्ताविकी कल्पिताकधम् । अकल्पिताचेन्नम्वेव देव स्याद्विकल्पकम् ।।९४८॥
साल विमा०, ५०, १०। ५ अभिडेग-, .., प... प्रधानरत् । ४ तारसा भा.,40,..