________________
२८२
न्यायथिमिश्यविवरण तमच सर्वविकल्पानामभात्रे दत्तबुद्धयः । बौद्धाः कथमिव भूयुः विरोधापतिभीरवः ॥९४९।।
सदेवाह- 'आहुः' इत्यादि । 'क' इत्यनुवर्तनीयम् । नाहः यौद्धाः । कम् ? अनर्थम् अध्यंत इत्यर्थः सकलविकल्पामायः तस्मादन्यं विकल्पभावम् । कीदशम् । ५ अर्थवलायातम् , अर्यमानं निर्विकल्पवेदनमर्थः तं वलयति स्थापयतीति सटूलर तदधिगमः, तस्मै लवर्थम् आयातम् । कस्मानाः ? अधिकल्पका विकल्पानाममा कायन्ति कथयन्ति यत इति । ततो न सकलविकल्पातीवमपि तत्वम् , प्रमाणप्रणयनवैकल्यात् ।
अस्तु सहि विभ्रगगात्रं तत्त्वम् , अन्तर्बहिश्च यथाकल्पनासिरतो, याप्रतिभासन नानैकत्वादिधर्मविचारायोगात् । तस्मादविद्यमानमेव सुखनीलादि सर्यमवभास "मायामरी. १. चिप्रतिभासवदसत्त्वेऽप्यदोषः" [प्र० शर्सिकाल- २१२१०] इति वचनादिति कम्बित् ; सोऽपि न विपश्चिदेव । यस्मात् -
सत्यविभ्रमात्मासौ सर्वथा विभ्रमः कथम् । मिथ्या भेस् , सुखनीलादि सत्यमेव प्रसज्यते ॥९५०॥ यसोऽपि विभ्रमझानं विचारात्परिकल्प्यते । सनिभ्रमे कथं तस्मादन्यविभ्रमवेदनम् ? ॥९५१।। असा मानस विकल्पनात् । धिभ्रमैकान्ववादोऽयं नश्येत्पर्यन्त एव ते ॥९५२।। सदविभ्रमपक्षे तु सदालासर्व विभ्रमम् ।
में प्राहा अवत्ते ब्रूयुर्मेषफल्पाः परं परे ।।९५३॥
उदाह-'आहुः' इत्यादि । कम् आहुः ? अनर्थम् न विद्यतेऽर्थोऽस्मिन् हत्यनर्थों विभ्रमः तम् ! की शम् ? अर्थवलायासम् , अर्थो विषारः तस्य तत्त्वतो भावान् अन्यथा ततो विभ्रमव्यवस्थानुपपत्तेः, तस्य बलं सामध्ये सेनाबातम् । क आहुः ? अविकल्पकार इति | अक्यो मेघाः 'ईपदसमासा (कल्पम् ) अश्या अधिक स्पा अनुकम्पिताः त पवादि. कल्पका विभ्रमवादिन इति । न मया तत्त्वतो भावनैरात्म्यादिकं कुतश्चितकलादागत परिकल्प्यते चयं प्रसन, किन्तु परपर्यनुयोगेन 'सद्विपर्यय एक निषिभ्यते । निषिलेय सस्मिन् सदेव तस्वमवशिष्यते गत्यन्तराभावादिति नेन् ;न; तत्पर्यनुयोगदानचिनिषेधे अतिप्रसवात् । अदिति चेत् । न ; तस्यैव तवादिनामभावान ! भात्र सिद्ध खत एव तस्यार्थबलायातस्य परिकल्पन तत्र चाय शेषश्रोति सूक्तम्-'आहुः' इत्यादि ।
२०
१-विप्रतिभासदासरवमय-ar "प्रतिभावसारवेष्यत्र"- वर्तिका । २ प्रसिनु अप. लभ्यमानः कौशाम्तर्गतः कस्य इति शासमा प्रत्ययस्य सूर्यकः । ३ पहिरोदिसद्राको -गातदन-म०,०,०