________________
प्रथमा प्रत्यक्षमस्ताव!
इदमेवानेकान्सशदिनमुपहसमः सौगतस्य प्रत्युपहास दर्शयन् व्याचप्ले
चित्रं तदेकमिति चेदि चित्रतरं तप्तः ॥९३॥ इति
चित्रं नानारूपं तवा चित्रपतङ्गादि, एकम् अभिग्नम् इति एवं घेत् यदि मन्यते जैनः इदम अनन्तरोक्त सतभित्रात् अतिशयेन चिनं चितरं विस्मयनीयतरम् । तथा हि-यदि नानास्पं नैक विरोधात् , इत्यसदेव एकत्वम् , तद्भाधे च न नानारूपम् , 'तस्यापि ५ परमाणुस्पस्याबुद्धिमोरयादित्यसनेर ताइशो बहिरर्थ इति भवत्येव तवादिनामुपहास इति भावः । परस्य तत्र प्रत्यपहासमाह
चित्रं शून्यमिदं सर्व वेत्सि चितम ततः । इति
'चिनं नानारूपं बाय मयूरादि । कीरशम् ? इदं प्रत्यक्षवेद्यं सर्वं निरवशेष घेरिस जानासि । कीशम ! शुन्यं भीरूपम् । इयम्' इत्यत्रापि सम्बन्धनीयम् । इदं परस्य ववनं १० तश्वित्रतरात अतिशयेन चित्र चित्रतमम् , अनुपायस्यैव तदभावदनस्य प्रतिपादनात् । . तत्प्रत्यक्षमेव तत्रोपाय इति चेत् ; ; तेन तदस्तित्वस्यैव प्रतिवेवनात् । अत एवोक्तम् इदम्' इति ।
सत्यम् ; हेन तद्वारस्य वेदनम् , तसु तदन्तर्गतस्यैवेति चेत् ; न ; बहिर्भूतस्यैवानुभवात् । भ्रान्तस्तदनुभय इति चेत् । न ; सर्वदा तथैव भावान् । न च ताशस्य १५ विभ्रमः स्वरूपेऽपि प्रसङ्गात् । तन्न प्रत्यक्ष रोपायः / विरोध इति चेत् । न तस्याप्यप्रति पन्नस्यानुयायवात । न प्रत्यक्षानत्प्रतिपत्तिः सेनस्वाधिष्ठानस्यैव नानारूपस्योपलम्मात । न हि तत्रैकत्यविकलस्य नानारूपस्य सद्विकलस्य चैकत्वस्य प्रत्यवभासनम , तथा कदाधिदप्यसंक्तिः । तदुक्तम्
"न पश्यामः क्वचित्किञ्चित्सामान्य वा स्खलक्षणम् ।।" [सिद्धिवि०५०२] इति। २०
मा भूततस्तत्प्रतिपतिर्विचारादेव उदभ्युपगमात् । तथा हि-वदि चित्रपतगादी नीलपीतादिकमेक । तर्हि 'नाना' इति कथं चित्रत्वम् ? कयाचिदेवकं । सर्वति यत् ; तत्रापि येन स्वभावेनैक येन च नाना तयो वे ; यदेकं तदेकमेव बनाना तदपि नानैवेति म चित्रमेकम् , नैकं चित्रमिति कथमनेकान्तवाद: ? तत्रापि कथञ्चिदेव भेदादयमदोप इति चेत् । न; तत्रापि तत्रापि' इत्यानिप्रसानियतेरनयस्थोपनिपातारच ! न पापर्यवसितानरमेव भेदाभेदस्वभावानाम् एकत्र परिकपनमुपपन्नं प्रतीतिप्रत्यनीकत्मात् । ततो यदि किश्चित्पर्यवसाने बानारूपमेकं न भजति प्रथममपि न भवेदविहोपात् । इति सिद्धस्तस्य सस्परिहारलक्षणो
सस्थापा-सा० । २ विश्रमिति ना-आ०, १०, १२ क्षेत्र । ४ सर्वथा भवतः । ५ विरोध. प्रतिपाति -मधिष्ठा-०२०,
प स्यो । "आत्यन्तरं तु एखयामः सहोऽनकातसाधनम्" इयुत्तरार्धम् । ९ प्रत्यक्षात् ।