________________
૩૭
न्यायविनिश्वयविवरणे
[ २२९४
;
विरोधः, तस्य वहिर्याभावप्रतिपत्तायुपायत् । तेनैकस्यानेकत्वे अनेकस्य चैकत्वे निषिद्धे परिशिष्टस्याप्रतियेदनादभावोपपतेरिति चेत्; न; विचारस्याप्रमाणत्वे ततो विरोधस्याप्रतिपत्तेः । प्रामाण्यच न प्रत्यक्षस्येन ततो विरोधपरिज्ञानाभावस्य निवेदितत्वात् । अनुमान. वेनेति चेत् तत्र वर्हि विरोधषिद्धं किमङ्गीकर्तव्यम् अन्यथा अनुमानस्यादुत्पत्तेः । तरप्रतिबन्धस्य च न प्रत्यक्षात्परिज्ञानम् सस्य विरोधाविषयत्वात् । न च विशेषमानता कस्यचित्प्रतिवन्धः शक्यपरिज्ञानः, त्रिस्य तस्य सत्येव तत्परिज्ञाने परिशानोपपत्ते: । fara deafe परिज्ञानं तेन विरोधस्यापि प्रतिपत्तेरिति चेत्; न; परस्पराश्रयात्-प्रति बन्धपरिज्ञानाद्विचार: ततञ्च तत्परिज्ञानमिति । विचारान्तरात्तत्परिज्ञानमिति चेत् न तेनापि स्वादयोगात् । महणे तु प्रकृतविचार वैयर्थ्यम् । अनुमानत्वे च विचारान्तरस्य १० वद्धेतोरपि प्रतिबन्धपरिज्ञानमन्यतो विचारादित्ययवस्थितो विचारः स कथं नाम विरोधमु पबृंहयेत् ? " स्वयं पतभोद्भरते पतन्तम्" [ ] इति न्यायात् । ववो नाभुमानत्वेनापि विचारस्य प्रामाण्यम् । अतो विकल्पमात्रमेवेदमवस्तु संस्पर्शिदुरागमानुर कानां.. रक्तपटानाम् । न चातः क्वचिद्विशेषस्यान्यस्य वा प्रतिपत्तिः । न चैकानेकस्वभावयोररापि तस्वभाव, अपि तु चित्रपत य एष नीलादीनां परस्परमेकस्वभावः स एव तयोरपि १५ सरका जयगानम्योन्यं नानास्वभावः स एव तयोरपि तत्स्वभावः तथैव परिस्फुटापुषि निरुपप्रथतथा प्रत्यवभासनात्, are areaनवस्थापरिकल्पनमुप-' पनम् । तत्र विरोधादयेकानेकात्मनो बहिर्भावस्याभावपरिज्ञानं सस्यैवाप्रतिपतेः ।
नापि वैयधिकरण्यात् : तस्यापि विरोधासिद्धावसिद्धेः सन्मूलत्वात् । नात्युभयदोNeपरिज्ञानलक्षणात् तत्परिज्ञानस्य प्रत्यक्षत एवं प्रतिपादनात् । नापि साङ्कर्यसंशयाभ्याम् ; २० कथञ्चिदार्येणैव निःसंशयं तत्प्रतिपयेः । असो निर्वानप्रतिपत्तिविषयस्याभावमनुपायमाथक्षणो भवत्येवाती पासविषय इति युक्तमुक्तम्- 'चित्रं शून्यम्' इत्यादि ।
ततो न यो वात् नापि विभ्रममात्र सकटविकषिक वा सस्यतिपेधस्याभिहितत्वात् । नापि संवृतिमात्रम् स्पष्टप्रतीत्तिविषयस्य तस्वानुपपते: । तवाहकान्त तिर्नासत्संवृतिरेव वा ॥९४॥ इति ।
सुबोधमेतत् । वाशब्दादनुक्तसमुच्चयः तेन 'न सकलविकल्पविकलम्' इत्यवि प्रतिपत्तव्यम् ।
भवतु तर्हि तदेकव्यक्तिचिन्मात्रमद्वैतमिति चेत् सपदि चित्रैकरूपम्, 'चित्रप्रति भासाध्येकैव बुद्धिः" [१०] वार्तिकाल० २१२१९] इति वचनान् वदानुकू श्रमागतम् .. नास्यापि तद्रूपस्यानिवारणात्। न च याचमपरिज्ञानानास्येव स्वतस्तस्यापरिज्ञानेऽपि परता.
५
२५
1
१ सय २ -व्यवस्थाविवारस्य आ०, ब०, प० ३३ बौद्धानाम् । तस्या प०५ ० ० ०.११ मुखीयते तेन सकल-आ०, ब०, प० ।