________________
दर्शक
२१९९४ 1
परिज्ञानात् । तस्य च स्वपरविपयस्वभावद्वयाधारस्याभ्युपगमात् । 'तत्स्वभाषद्वयस्याप्यपरेम तद्वयेन तस्याप्यपरेण न परिज्ञानमित्यनवस्थानम्' इत्यपि चोद्यं न चिंकवादिनः सम्भवति तत्रापि प्रसङ्गात् ।
प्रथमः प्रत्यक्षवसायः
३८५
चैवम्,
1
प्रत्यक्षतः परिज्ञानम् ; व्याहारादि लिङ्गमिति
1
;
भवतु बाह्यस्य परिज्ञानम् ; तथापि कथं चित्रस्यैकत्वम् ? कथं ज्ञानस्य ? अशक्यविवेचनत्वादिति चेत्; न; बहिरपि तद्भाषस्य निवेदितत्वात् । अभिनयोगक्षेमत्वादिति ५ चेत्; किमिदं तत्रादिति १ सहोत्पत्तिविनाशत्वात् सहोत्पत्तिसंवेदनत्वाद्वेति चेत्; न; तस्य सन्तानान्तराने भिचारित्वेनागमक वात् । अस्ति हि तेषां तत् न चैकत्वमिति । "तान्येव न सन्ति अपरिज्ञानाम् तत्कथं तेषु तम् ? न हि ते शरीरवसत्रापि संशयाद्यभावापतेः । नाप्यनुमानात् लिङ्गाभावात् । चेत्; कुत एतत् ? तस्य संवेदन कार्यत्वेनात्मनि प्रतिपत्तेरिति चेत् तहिं तस्य संवेदनस्य 10 deas anम् - अन्यथा 'संवेदनस्य व्याहारादिः कार्यम् तस्य संवेदनं कारणम् इति परिक्षानासम्भवात्। भवत्विति चेत्; न; तस्यापि संवेदनसमयस्य व्याहारादौ सरसमयस्य च संवेदने प्रवृत्त्यभावात् 'तरकाले भाविनि भूते वा स्वयमभावात् तत्कालेन च तत्प्रतिपत्त अतिप्रसङ्गात् । न चोभयकालत्वमेकस्य क्षणिकत्वात् । भवतु वा "तस्य "तत्कार्यत्वम्, तथापि न गमकत्वम् गाहस्वापादौ साध्याभावेऽपि भावात् । अन्य एष स व्याहारादिः न च व्यभिचाराद्विलक्षणस्यापि गमकत्व गोपालपटिका धूमव्यभि वात् पर्वतधूमस्यापि पावकं प्रत्यगमकत्वापत्तेरिति चेत् भवत्येवं तथापि कथं तस्य सर्वत्र कार्यम् ? कविता दर्शनादिति चेत्; न; तेन वद" तत्प्रतिपत्तिसम्भवान्न सर्वत्र ata sun saप्तिज्ञानादिति चेत् कुतस्तस्योत्पत्ति ? कवित्तया दर्शनादिति चेत्; नाकस्यापि सर्वत्र गोमय कार्यस्वपविज्ञानापतेः करचितथादर्शस्याऽविशेषात् । न २० अन्यत्रान्यतोऽपि तस्योत्पत्तेः । वज्ञानयतः सर्वज्ञत्वापतेश्च । तस्मादप्रतिपन्नन्यामिस्वान व्याहारादेस्तेषामनुमानम् इत्यनुपलम्भात् सन्त्येव सन्तानान्तरज्ञानानीति न रभिनयक्षेत्र व्यभिचार इति वेस् कोऽयमनुपलम्भो नाम ? उपलम्भनिवृत्तिमात्रमिति चेत्; न; ततो गरानं कुसुमादिष कस्यचिदप्यप्रतिपतेः । अम्योपलम्भ इति चेत्; तेनापि कथं प्रतिपत्तिः १ तद्विविकतया तद्विषयस्योपलम्भादिति चेत् अस्तु तर्हि २५ ae aerat न सत्र, अन्यथा प्रत्यक्षादेव स्वर्गादिविधिकभूसत्यदिविषयात् सर्वत्र
१५
F
१ शानस्य । २ चिज्ञानेऽपि १ "योगः अस्य विश्वस्य परिल प्राप्तिः क्षेमः तदयं क्रियातुष्टानलक्षणं परिचालनम् ।" हेतु०टी० पृ० ३६ "धर्मानुवृत्तिः गोना, रूपधर्मानुवृत्तिः क्षेमः" प्र० पा० ० ४ समानान्तरत्नानाम् ५ सन्तानान्तर शामानि । ६ व्याहारादेः ७ ज्ञावस्यापि । ८ व्याहारादिकाले भाविनि । ९ श्राले भूते १० हारादेः। ११ संवेदन कार्यम् । १२ यन्त्र दृश्यते तत्रैव १२ इन्दीवरकन्दस्यापि 18 "मरसं शशाक उदरिन्दीवरं गोमयात् काष्ठादग्नि रहे ः फणादपि मणिपित्ततो रोचनाः । इति पुरातनवचनम् " - ० टि० | १५ तगादी १६
४९