SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ....... -.... --.-.-....-- . न्यायविनिमयविधरणे [.९९४ स्वर्गाद्यभावप्रतिपत: चार्वाकस्यापि किं तत्र प्रमाणान्तरपरिकल्पनया ? यत एई शोभेत-- ___ सद्भाय. प्रांताच कस्याच ॥" [ ] इति । कथं वा क्वचिदपि संपामश्याना सस्मादभावप्रतिपतिः ? 'हश्यानुपलम्भस्यैव समकत्वम्' इति स्वमतव्याघातात् | इदमपि भेदवादिन एव मत भाद्वैतवादिनः तेनानुपलम्भ५ मात्रादभावप्रतिपत्तरभ्युपगमादिति चेत् ; न ; एवं नीलेनान्याकारस्य तेन नीलस्यानुपलम्भात्, अभावप्रतिपत्तावनिमयोगक्षेमत्वस्याश्यासिद्धिप्रसङ्गात् । नीलेतरयोरन्योन्यमनुएलम्भेऽपि स्वय. मुपलभोन्नाभाव इति चेत् । न ; सन्तानान्तरेष्यपि स्वयमुलम्भस्य भाशत् । सोऽपि परेणानुपलभ्यमानो नास्त्येवेति चेत् ; म ; नोलेतरवोरपि स्वयमुपलम्भस्य परस्परानुपलम् - नामावापतेः । तन्नानुपलम्भमात्रादपि सदभावज्ञानम् । कथं पा तन्मात्रासदभावज्ञानाहानम् ? कथं प न स्यात् ? तन्माप्रशानेन तदमावज्ञानस्य तज्ज्ञानेन च सन्मात्रस्याप्रतिपत्ते, तत्काले तस्याभावात् , उभयसमयव्यापिनश्च ज्ञानस्यानभ्युपगमात् । उभयोश्च कुवश्विवपरिज्ञाने तन्द्रेतुफल्मभावस्थाशक्यपरिझानत्वात् । सत्यम् ; न वस्तुसोऽनुपलम्भस्य सज्ञानहेतुत्वम् "अशक्त सर्वम्" [५० वा. २१४] इति । वचनात् , संवृत्त्या हु तदभ्युपगम्यते "संवृत्त्यास्तु यथा तथा' [ze वा० २१४] इति । २५ वषनादिति चेत् ; न ; व्याहारादेरपि तथैव सम्तानान्तरपरिझानहेतुत्वापत्तेः । संवृतिः । बटेन सपरिज्ञानमपरिज्ञानमेवेति देत् ; ; तेन निषेधस्याप्यनिषेधत्यसमाम् । अपि च, केय संवृत्तिाभ ? तत्र हेतुफलभावमध्यारोपयन् कचिन्मिध्यात्रिकस्य इति चेत् ; न ; तस्यापि हेतुसमसमयस्य तत्फले तत्कालसमसमथस्य च हेतौ अप्रवृत्तः, . उभयसमसमयस्य च तस्यानभ्युपगमात् , कथं ततोऽप्यनुपलम्भस्य तद्धेतुत्वम् ! सत्यम् । २० न तस्याप्युभयविषयत्वं वस्तुतः संवृत्यन्तरेणैव परिकल्पनादिति चेत् । न ; तेनापि हेतु तत्फलयोरपरिज्ञाने विकल्पतद्विषत्वस्याशक्यारोपणत्वान् । तस्यापि तदन्तरेण द्विषयत्व. परिकल्पनान्न दोष इति चेत् ; म ; वत्रापि 'तेनापि' इत्याउनुबन्धादावृसिमतोऽनवस्यादोषस्थापत्तः । विचाराधिष्ठिता न सम्भवस्येव संवृत्तिः, लोकयुद्धभैव केवलमभ्युपगम्यत । इति चेत् । न सम्यगेतत् ; लोकस्यैव सन्तान्मन्तरस्वभावस्याभावात् । तदयं लोकमेवानभ्युगच्छन् तद्या संवृतिमाशीकरोतीसि कथमनुन्मत्तप्रज्ञ: ? भवतु वा संवृतिः, तथापि तया तदभावज्ञानस्य किमारोपवितव्यम् ? अनुपलम्भ . ......... ... ..---- -----.-"-: : . . "तनु धर्मकीहिना-अमायरामाम्यस्थितेरन्यावतो गतः। प्रमानान्तरसद्भावः प्रतिष कस्कचित्" प्र. परी० पू० ६४ प्रा. कन्द पु०१५५४ प्रमाणमी. पृ०८ । २. प्रतिषेधसिद्धिरपि यथोकरया एकापलब्धः पश्या दृश्यानुपलब्धिसत एव । -यावि० पृ. १३ । प्रमागवा. स्व. ५ मामवातिहास- २५२. ३-दभावान - ०० "अपलम्भमाया सन्तानान्तरान भरवशाभमभूदिसि मानम्"-ला. शि. . संघाच 11 ५ संवृतियलेन । ६ "सत्याभास पत्र मतर पर मार्यत विचार्यमाणम्यत्पे संवत्तिः सेति गीयते " नातिकान -14। ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy